४४ निःशेष विक्षालित–धातुना...

विकिपुस्तकानि तः

मूलम्
निःशेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु ।नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥ ५.४४

पदच्छेदः
निःशेष विक्षालित–धातुना अपि वप्रक्रियाम् ॠक्षवतः तटेषु।नील–ऊध्वरेखा–शबलेन शंसन् दन्तद्वयेन अश्म–विकुण्ठितेन॥४४॥

अन्वयः
निःशेष–विक्षालित–धातुना अपि नील–ऊध्वरेखा–शबलेन, अश्म–विकुण्ठितेन दन्तद्वयेन ॠक्षवतः तटेषु वप्रक्रियाम् शंसन् (सः गजः उन्ममज्ज) ॥४४॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः