४८ सप्तच्छद–क्षीर...

विकिपुस्तकानि तः

मूलम्
सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयं ।विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः । । ५.४८ । ।

पदच्छेदः
सप्तच्छद–क्षीर–कटु–प्रवाहम् असह्यम् आघ्राय मदं तदीयम्।विलङ्घित्–आधारेण–तीव्रयत्नाः सेना–गजेन्द्राः विमुखाः बभूवुः॥४८॥

अन्वयः
सप्तच्छद–क्षीर–कटु–प्रवाहम् असह्यं तदीयं मदम् आघ्राय, सेना–गजेन्द्राःविलङ्घित्–आधारेण–तीव्रयत्नाः विमुखाः बभूवुः॥४८॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=४८_सप्तच्छद–क्षीर...&oldid=6080" इत्यस्माद् प्रतिप्राप्तम्