५६ संमोचितः सत्त्ववता...

विकिपुस्तकानि तः

मूलम्-
संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन । प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः । । ५.५६ । ।
पदच्छेदः -
संमोचितः सत्त्ववता त्वया अहं शापात् चिरप्रार्थित-दर्शने । प्रतिप्रियं चेद् भवतः न कुर्यां वृथा हि मे स्यात् स्वपद-उपलब्धि ।। ५.५६ । ।
अन्वयः
चिरप्रार्थित-दर्शनेन सत्त्ववता त्वया अहं शापात् संमोचितः ।(अहं ) भवतः प्रतिप्रियं न कुर्यां चेद् मे स्वपद-उपलब्धिः वृथा स्यात् हि ।।५.५६ ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः