६५ तं कर्णभूष...

विकिपुस्तकानि तः

मूलम्-
तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागं।सूतात्मजाः सवयसः प्रथितप्रबोधं) प्राबोधयन्नुषसि वाग्भिरुदारवाचः ।।5.६५ । ।
पदच्छेदः
तं कर्णभूषण-निपीडित-पीवर-अंसं शय्या-उत्तरच्छद-विमर्द-कृश-अङ्गरागम् । सूतात्मजाः सवयसः प्रथित-प्रबोधं) प्राबोधयन् उषसि वाग्भिः उदारवाचः । । ५.६५ । ।
अन्वयः
तं कर्णभूषण-निपीडित-पीवर-अंसं शय्या-उत्तरच्छद-विमर्द-कृश-अङ्गरागम् । सूतात्मजाः उदारवाचः सवयसः वाग्भिः प्रथित-प्रबोधं उषसि प्राबोधयन् ।।५.६५।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=६५_तं_कर्णभूष...&oldid=6103" इत्यस्माद् प्रतिप्राप्तम्