वाक्यपदीय प्रथम काण्ड

विकिपुस्तकानि तः

वाक्यपदीयम्- ब्रह्मकाण्डम् (प्रथमकाण्डश्लोकाः)

अनादिनिधनम् ब्रह्म, शब्दतत्त्वं यदक्षरम्।
विवर्तते ऽर्थभावेन, प्रक्रिया जगतो यतः।। वाप १.१

एकम् एव यद् आम्नातं, भिन्नशक्तिव्यपाश्रयात्।
अपृथक्त्वे ऽपि शक्तिभ्यः, पृथक्त्वेनेव वर्तते।। वाप १.२

अध्याहितकलां यस्य, कालशक्तिम् उपाश्रिताः।
जन्मादयो विविकाराः षड्, भावभेदस्य योनयः।। वाप १.३

एकस्य सर्वबीजस्य, यस्य चेयम् अनेकधा।
भोक्तृभोक्तव्यरूपेण, भोगरूपेण च स्थितिः।। वाप १.४

प्राप्त्युपायोऽनुकारश्च, तस्य वेदो महर्षिभिः।
एकोऽप्यनेकवर्त्मेव, समाम्नातः पृथक् पृथक्।। वाप १.५

भेदानां बहुमार्गत्वं, कर्मण्येकत्र चाङ्गतम्।
शब्दानां यतशक्तित्वं, तस्य शाखासु दृष्यते।। वाप १.६

स्मृतयो बहुरूपाश्च, दृष्टादृष्टप्रयोजनाः।
तम् एवाश्रित्य लिङ्गेभ्यो, वेदविद्भिः प्रकल्पिताः।। वाप १.७

तस्यार्थवादरूपाणि, निश्रिताः स्वविकल्पजाः।
एकत्विनां द्वैतिनां च, प्रवादा बहुधागता।। वाप १.८

सत्या विसुद्धिस्तत्रोक्ता, विद्यैवेकपदागमा।
युक्ता प्रणवरूपेण, सर्ववादाविरोधिना।। वाप १.९

विधातुस्तस्य लोकानाम्, अङ्गोपाङ्गनिबन्धनाः।
विद्याभेदाः प्रतायन्ते, जन्मसंस्काहेतवः।। वाप १.१०

आसन्नं ब्रह्मणस्तस्य, तपसाम् उत्तमं तपः।
प्रथमं छन्दसाम् अङ्गम् आहुर्व्याकरणं बुधाः।। वाप १.११

प्राप्तरूपविभागाया, यो वाचः परमो रसः।
यत् तत् पुण्यतमं ज्योतिस्तस्य मार्गोऽयम् आन्जसः।। वाप १.१२

अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम्।
तत्त्वावबोद्जः शब्दानां, नास्ति व्याकरणाद् ऋते।। वाप १.१३

तद् द्वारम् अपवर्गस्य $ वाङ्मलानां चिकित्सितम् &
पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकासते // वाप १.१४ //

यथार्थजातयः सर्वाः $ सबाकृतिनिबन्धनाः &
तथैव लोके विद्यानाम् एसा विद्या परायनम् // वाप १.१५ //

इदम् आद्यं पदस्थानं $ सिद्धिसोपानपर्वणाम् &
इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धतिः // वाप १.१६ //

अत्रातीतविपर्यासः $ केवलाम् अनुपस्यति &
छन्दस्यस् छन्दसां योनिम् आत्मा छन्दोमयीं तनुम् // वाप १.१७ //

प्रत्यस्थमितभेदाया $ यद् वाचो रूपम् उत्तमम् &
यद् अस्मिन्न् एव तमसि ज्योतिः सुद्धं विवर्तते // वाप १.१८ //

वैकृतं समति क्रान्ता $ मूर्तिव्यापारदर्शनम् &
व्यतीत्यालोकतमसी प्रकाशं यम् उपासते // वाप १.१९ //

यत्र वाचो निमेत्तानि $ चिह्नानीवाक्षरस्मृतेः &
शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् // वाप १.२० //

अथर्वणाम् अङ्गिरसां $ सांनाम् ऋग्यजुषस्य च &
यस्मिन्न् उच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः // वाप १.२१ //

यद् एकं प्रक्रियाभेदैर् $ बहुधा प्रविभज्यते &
तद् व्याकरणं आगम्य परं ब्रह्माधिगम्यते // वाप १.२२ //

नित्याः शब्दार्थसंबन्धास् $ तत्राम्नाता महर्षिभिः &
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः // वाप १.२३ //

अपोद्धारपदार्थाः ये $ ये चार्थाः स्थितलक्षणाः &
अन्वाख्येयाश् च ये शब्दा ये चापि प्रतिपादकाः // वाप १.२४ //

कार्यकारणभावेन $ योग्यभावेन च स्थिताः &
धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु // वाप १.२५ //

ते लिङ्गैश् च स्वशब्दैश् च $ शास्त्रे ऽस्मिन्न् उपवर्णिताः &
स्मृत्यर्थम् अनुगम्यन्ते के चिद् एव यथागमम् // वाप १.२६ //

शिष्टेभ्य आगमात् सिद्धाः $ साधवो धर्मसाधनम् &
अर्थप्रत्यायनाभेदे विपरीतास् त्व् असाधवः // वाप १.२७ //

नित्यत्वे कृतकत्वे वा $ तेषाम् आदिर् न विद्यते &
प्राणिनाम् इव सा चैषा व्यवस्थानित्यतोच्यते // वाप १.२८ //

नानर्थिकाम् इमां कश् चिद् $ व्यवस्थां कर्तुम् अर्हति &
तस्मान् निबध्यते शिष्टैः साधुत्वविषया स्मृतिः // वाप १.२९ //

न चागमाद् ऋते धर्मस् $ तर्केण व्यवतिष्ठते &
ऋषीणाम् अपि यज् ज्ञानं तद् अप्य् आगमपूर्वकम् // वाप १.३० //

धर्मस्य चाव्यवच्छिन्नाः $ पन्थानो ये व्यवस्थिताः &
न तांल् लोकप्रसिद्धत्वात् कश् चित् तर्केण बाधते // वाप १.३१ //

अवस्थादेशकालानां $ भेदाद् भिन्नासु शक्तिषु &
भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा // वाप १.३२ //

निर्ज्ञातशक्तेर् द्रव्यस्य $ तां तान् अर्थक्रियां प्रति &
विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते // वाप १.३३ //

यत्नेनानुमितो ऽप्य् अर्थः $ कुशलैर् अनुमातृभिः &
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते // वाप १.३४ //

परेषाम् असमाख्येयम् $ अभ्यासाद् एव जायते &
मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् // वाप १.३५ //

प्रत्यक्षम् अनुमानं च $ व्यतिक्रम्य व्यवस्थिताः &
पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः // वाप १.३६ //

आविर्भूतप्रकाशानाम् $ अनुपप्लुतचेतसाम् &
अतीतानागतज्ञानं प्रत्यक्षान् न विशिष्यते // वाप १.३७ //

अतीन्द्रियान् असंवेद्यान् $ पश्यन्त्य् आर्षेण चक्षुषा &
ये भावान् वचनं तेषां नानुमानेन बाधते // वाप १.३८ //

यो यस्य स्वम् इव ज्ञानं $ दर्शनं नातिशङ्कते &
स्थितं प्रत्यक्षपक्षे तं कथम् अन्यो निवर्तयेत् // वाप १.३९ //

इदं पुण्यम् इदं पापम् $ इत्य् एतस्मिन् पदद्वये &
आचण्डालमनुष्याणाम् अल्पं शास्त्रप्रयोजनम् // वाप १.४० //

चैतन्यम् इव यश् चायम् $ अविच्छेदेन वर्तते &
आगमस् तम् उपासीनो हेतुवादैर् न बाध्यते // वाप १.४१ //

हस्तस्पर्शाद् इवान्धेन $ विषमे पथि धावता &
अनुमानप्रधानेन विनिपातो न दुर्लभः // वाप १.४२ //

तस्माद् अकृतकं शास्त्रं $ स्मृतिं च सनिबन्धनाम् &
आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः // वाप १.४३ //

द्वाव् उपादानशब्देषु $ शब्दौ शब्दविदो विदुः &
एको निमित्तं शब्दानाम् अपरो ऽर्थे प्रयुज्यते // वाप १.४४ //

अविभक्तो विभक्तेभ्यो $ जायते ऽर्थस्य वाचकः &
शब्दस् तत्रार्थरूपात्मा संबन्धम् उपगच्छति // वाप १.४५ //

आत्मभेदं तयोः के चिद् $ अस्तीत्य् आहुः पुराणगाः &
बुद्धिभेदाद् अभिन्नस्य भेदम् एके प्रचक्षते // वाप १.४६ //

अरणिस्थं यथा ज्योतिः $ प्रकाशान्तरकारणम् &
तद्वच् छब्दो ऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् // वाप १.४७ //

वितर्कितः पुरा बुद्ध्या $ क्व चिद् अर्थे निवेशितः &
करणेभ्यो विवृत्तेन ध्वनिना सो ऽनुगृह्यते // वाप १.४८ //

नादस्य क्रमजातत्वान् $ न पूर्वो न परश् च सः &
अक्रमः क्रमरूपेण भेदवान् इव जायते // वाप १.४९ //

प्रतिबिम्बं यथान्यत्र $ स्थितं तोयक्रियावशात् &
तत्प्रवृत्तिम् इवान्वेति स धर्मः स्फोटनादयोः // वाप १.५० //

आत्मरूपं यथा ज्ञाने $ ज्ञेयरूपं च दृश्यते &
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते // वाप १.५१ //

आण्डभावम् इवापन्नो $ यः क्रतुः शब्दसंज्ञकः &
वृत्तिस् तस्य क्रियारूपा भागशो भजते क्रमम् // वाप १.५२ //

यथैकबुद्धिविषया $ मूर्तिर् आक्रियते पटे &
मूर्त्यन्तरस्य त्रितयम् एवं शब्दे ऽपि दृश्यते // वाप १.५३ //

यथा प्रयोक्तुः प्राग् बुद्धिः $ शब्देष्व् एव प्रवर्तते &
व्यवसायो ग्रहीतॄणाम् एवं तेष्व् एव जायते // वाप १.५४ //

अर्थोपसर्जनीभूतान् $ अभिधेयेषु केषु चित् &
चरितार्थान् परार्थत्वान् न लोकः प्रतिपद्यते // वाप १.५५ //

ग्राह्यत्वं ग्राहकत्वं च $ द्वे शक्ती तेजसो यथा &
तथैव सर्वशब्दानाम् एते पृथग् अवस्थिते // वाप १.५६ //

विषयत्वम् अनापन्नैः $ शब्दैर् नार्थः प्रकाश्यते &
न सत्तयैव ते ऽर्थानाम् अगृहीताः प्रकाशकाः // वाप १.५७ //

अतो ऽनिर्ज्ञातरूपत्वात् $ किम् आहेत्य् अभिधीयते &
नेन्द्रियाणां प्रकाश्ये ऽर्थे स्वरूपं गृह्यते तथा // वाप १.५८ //

भेदेनावगृहीतौ द्वौ $ शब्दधर्माव् अपोद्धृतौ &
भेदकारेषु हेतुत्वम् अविरोधेन गच्छतः // वाप १.५९ //

वृद्ध्यादयो यथा शब्दाः $ स्वरूपोपनिबन्धनाः &
आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः // वाप १.६० //

अग्निशब्दस् तथैवायम् $ अग्निशब्दनिबन्धनः &
अग्निश्रुत्यैति संबन्धम् अग्निशब्दाभिधेयया // वाप १.६१ //

यो य उच्चार्यते शब्दो $ नियतं न स कार्यभाक् &
अन्यप्रत्यायने शक्तिर् न तस्य प्रतिबध्यते // वाप १.६२ //

उच्चरन् परतन्त्रत्वाद् $ गुणः कार्यैर् न युज्यते &
तस्मात् तदर्थैः कार्याणां संबन्धः परिकल्प्यते // वाप १.६३ //

सामान्यम् आश्रितं यद् यद् $ उपमानोपमेययोः &
तस्य तस्योपमानेषु धर्मो ऽन्यो व्यतिरिच्यते // वाप १.६४ //

गुणः प्रकर्षहेतुर् यः $ स्वातन्त्र्येणोपदिश्यते &
तस्याश्रिताद् गुणाद् एव प्रकृष्टत्वं प्रतीयते // वाप १.६५ //

तस्याभिधेयभावेन $ यः शब्दः समवस्थितः &
तसाप्य् उच्चारणे रूपम् अन्यत् तस्माद् विविच्यते // वाप १.६६ //

प्राक् सम्ज्ञिनाभिसंबन्धात् $ संज्ञा रूपपदार्थिका &
षष्ट्याश् च प्रथमायाश् च निमित्तत्वाय कल्पते // वाप १.६७ //

तत्रार्थवत्त्वात् प्रथमा $ संज्ञाशब्दाद् विधीयते &
अस्येते व्यतिरेकश् च तदर्थाद् एव जायते // वाप १.६८ //

स्वं रूपम् इति कैश् चित् तु $ व्यक्तिः संज्ञोपदिश्यते &
जातेः कार्याणि संसृष्टा जातिस् तु प्रतिपद्यते // वाप १.६९ //

संज्ञिनीं व्यक्तिम् इच्छन्ति $ सूत्रे ग्राह्याम् अथापरे &
जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते // वाप १.७० //

कार्यत्वे नित्यतायां वा $ के चिद् एकत्ववादिनः &
कार्यत्वे नित्यतायां वा के चिन् नानात्ववादिनः // वाप १.७१ //

पदभेदे ऽपि वर्णानाम् $ एकत्वं न निवर्तते &
वाक्येषु पदम् एकं च भिन्नेष्व् अप्य् उपलभ्यते // वाप १.७२ //

न वर्णव्यतिरेकेण $ पदम् अन्यच् च विद्यते &
वाक्यं वर्णपदाभ्यां च प्रविभागो न कश् चन // वाप १.७३ //

पदे न वर्णा विद्यन्ते $ वर्णेष्व् अवयवा न च &
वाक्यात् पदानाम् अत्यन्तं प्रविभागो न कश् चन // वाप १.७४ //

भिन्नदर्शनम् आश्रित्य $ व्यवहारो ऽनुगम्यते &
तत्र यन् मुख्यम् एकेषां तत्रान्येषां विपर्ययः // वाप १.७५ //

स्फोतस्याभिन्नकालस्य $ ध्वनिकालानुपातिनः &
ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते // वाप १.७६ //

स्वभावभेदान् नित्यत्वे $ ह्रस्वदीर्घप्लुतादिषु &
प्राकृतस्य ध्वनेः कालः शब्दस्येत्य् उपचर्यते // वाप १.७७ //

शब्दस्य ग्रहणे हेतुः $ प्राकृतो ध्वनिर् इष्यते &
स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते // वाप १.७८ //

शब्दस्योर्ध्वम् अभिव्यक्तेर् $ वृत्तिभेदं तु वैकृतः &
ध्वनयः समुपोहन्ते स्फोटात्मा तैर् न भिद्यते // वाप १.७९ //

इन्द्रियस्यैवसंस्कारः $ शब्दस्यैवोभवस्य वा &
क्रियते ध्वनिभिर् वादास् त्रयो ऽभिव्यक्तिवादिनाम् // वाप १.८० //

इन्द्रियस्यैव संस्कारः $ समाधानाञ्जनादिभिः &
विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये // वाप १.८१ //

चक्षुषः प्राप्यकारित्वे $ तेजसा तु द्वयोर् अपि &
विषयेन्द्रिययोर् इष्टा संस्कारः स क्रमो ध्वनेः // वाप १.८२ //

स्फोटरूपाविभागेन $ ध्वनेर् ग्रहणम् इष्यते &
कैश् चित् ध्वनिर् असंवेद्यः स्वतन्त्रो ऽन्यैः प्रकल्पितः // वाप १.८३ //

यथानुवाकः श्लोको वा $ सोढत्वम् उपगच्छते &
आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते // वाप १.८४ //

प्रत्ययैर् अनुपाख्येयैर् $ ग्रहणानुगुणैस् तथा &
ध्वनिप्रकाशिते शब्दे स्वरूपम् अवधार्यते // वाप १.८५ //

नादैर् आहितबीजायाम् $ अन्त्येन ध्वनिना सह &
आवृत्तपरिपाकायां बुद्धौ शब्दो ऽवधार्यते // वाप १.८६ //

असतश् चान्तराले याञ् $ छब्दान् अस्तीति मन्यते &
प्रतिपत्तुर् अशक्तिः सा ग्रहणोपाय एव सः // वाप १.८७ //

भेदानुकारो ज्ञानस्य $ वाचश् चोपप्लवो ध्रुवः &
क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् // वाप १.८८ //

  • ज्ञेयेन न विना ज्ञानं $ व्यवहारे ऽवतिष्ठते &

नालब्धक्रमया वाचा कश् चिद् अर्थो ऽभिधीयते // वाप १.८९ *//

यथाद्यसंख्याग्रहणम् $ उपायः प्रतिपत्तये &
संख्यान्तराणां भेदे ऽपि तथा शब्दान्तरश्रुतिः // वाप १.९० //

प्रत्येकं व्यञ्जका भिन्न $ वर्णवाक्यपदेषु ये &
तेषाम् अत्यन्तभेदे ऽपि संकीर्णा इव शक्तयः // वाप १.९१ //

यथैव दर्शनैः पूर्वैर् $ दूरात् संतमसे ऽपि वा &
अन्यथाकृत्य विषयम् अन्यथैवाध्यवस्यति // वाप १.९२ //

व्यज्यमाने तथा वाक्ये $ वाक्याभिव्यक्तिहेतुभिः &
भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते // वाप १.९३ //

यथानुपूर्वीनियमो $ विकारे क्षीरबीजयोः &
तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः // वाप १.९४ //

भागवत्स्व् अपि तेष्व् एव $ रूपभेदो ध्वनेः क्रमात् &
निर्भागेष्व् अभ्युपायो वा भागभेदप्रकल्पनम् // वाप १.९५ //

अनेकव्यक्त्यभिव्यङ्ग्या $ जातिः स्फोट इति स्मृता &
कैश् चित् व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः // वाप १.९६ //

अविकारस्य शब्दस्य $ निमित्तैर् विकृतो ध्वनिः &
उपलब्धौ निमित्तत्वम् उपयाति प्रकाशवत् // वाप १.९७ //

न चानित्येष्व् अभिव्यक्तिर् $ नियमेन व्यवस्थिता &
आश्रयैर् अपि नित्यानां जातीनां व्यक्तिर् इष्यते // वाप १.९८ //

देशादिभिश् च संबन्धो $ दृष्टः कायवताम् अपि &
देशभेदविकल्पे ऽपि न भेदो ध्वनिशब्दयोः // वाप १.९९ //

ग्रहणग्राह्ययोः सिद्धा $ योग्यता नियता यथा &
व्यङ्ग्यव्यञ्जकभावे ऽपि तथैव स्फोटनादयोः // वाप १.१०० //

सदृशग्रहणानां च $ गन्धादीनां प्रकाशकम् &
निमित्तं नियतं लोके प्रतिद्रव्यम् अवस्थितम् // वाप १.१०१ //

प्रकाशकानां भेदांश् च $ प्रकाश्यो ऽर्थो ऽनुवर्तते &
तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके // वाप १.१०२ //

विरुद्धपरिमाणेषु $ वज्रादर्शतलादिषु &
पर्वतादिसरूपाणां भावानां नास्ति संभवः // वाप १.१०३ //

तस्माद् अभिन्नकालेषु $ वर्णवाक्यपदादिषु &
वृत्तिकालः स्वकालश् च नादभेदाद् विभज्यते // वाप १.१०४ //

यः संयोगविभागाभ्यां $ करणैर् उपजन्यते &
स स्फोटः शब्दजाः शब्दा ध्वनयो ऽन्यैर् उदाहृताः // वाप १.१०५ //

अल्पे महति वा शब्दे $ स्फोटकालो न भिद्यते &
परस् तु शब्दसंतानः प्रचयापचयात्मकः // वाप १.१०६ //

दूरात् प्रभेव दीपस्य $ ध्वनिमात्रं तु लक्ष्यते &
घण्टादूनां च शब्देषु व्यक्तो भेदः स दृश्यते // वाप १.१०७ //

द्रव्याभिघातात् प्रचितौ $ भिन्नौ दीर्घप्लुताव् अपि &
कम्पे तूपरते जाता नादा वृत्तेर् विशेषकाः // वाप १.१०८ //

अनवस्थितकम्पे ऽपि $ करणे ध्वनयो ऽपरे &
स्फोटाद् एवोपजायन्ते ज्वाला ज्वालान्तराद् इव // वाप १.१०९ //

वायोर् अणूनां ज्ञानस्य $ शब्दत्वापत्तिर् इष्यते &
कैश् चिद् दर्शनभेदो हि प्रवादेष्व् अनवस्थितः // वाप १.११० //

  • लब्धक्रियाः प्रयत्नेन $ वक्तुर् इच्च्चानुवर्तिना &

स्थानेष्व् अभिहतो वायुः शब्दत्वं प्रतिपद्यते // वाप १.१११ *//

  • तस्य कारणसामर्थ्याद् $ वेगप्रचयधर्मणः &

संनिपाताद् विभज्यन्ते सारवत्यो ऽपि मूर्तयः // वाप १.११२ *//

  • अणवः सर्वशक्तित्वाद् $ भेदसंसर्गवृत्तयः &

छायातपतमःशब्द- भावेन परिणामिनः // वाप १.११३ *//

  • स्वशक्तौ व्यज्यमानायां $ प्रयत्नेन समीरिताः &

अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः // वाप १.११४ *//

  • अथायम् आन्तरो ज्ञाता $ सूक्ष्मवागात्मनि स्थितः &

व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते // वाप १.११५ *//

  • स मनोभावम् आपद्य $ तेजसा पाकम् आगतः &

वायुम् आविशति प्राणम् अथासौ समुदीर्यते // वाप १.११६ *//

  • अन्तःकरणतत्त्वस्य $ वायुर् आश्रयतां गतः &

तद्धर्मेण समाविष्टस् तेजसैव विवर्तते // वाप १.११७ *//

  • विभजन् स्वात्मनो ग्रन्थीञ् $ छ्रुतिरूपैः पृथग्विधैः &

प्राणो वर्णान् अभिव्यज्य वर्णेष्व् एवोपलीयते // वाप १.११८ *//

  • आत्मा बुद्ध्या समर्थ्यार्थान् $ मनो युङ्क्ते विवक्षया &

मनः कायाग्निम् आहन्ति स प्रेरयति मारुतम् // वाप १.११९ *//

अजस्रवृत्तिर् यः शब्दः $ सूक्ष्मत्वान् नोपलभ्यते &
व्यजनाद् वायुर् इव स स्वनिमित्तात् प्रतीयते // वाप १.१२० //

तस्य प्राणे च या शक्तिर् $ या च बुद्धौ व्यवस्थिता &
विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते // वाप १.१२१ //

शब्देष्व् एवाश्रिता शक्तिर् $ विश्वस्यास्य निबन्धनी &
यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते // वाप १.१२२ //

शब्दादिभेदः शब्देन $ व्याख्यातो रूप्यते यतः &
तस्माद् अर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः // वाप १.१२३ //

(षड्गादिभेदः अ) शब्दस्यपरिणामो ऽयम् $ इत्य् आम्नायविदो विदुः &
छन्दोभ्य एव प्रथमम् एतद् विश्वं प्रवर्तते // वाप १.१२४ //

विभज्य बहुधात्मानं $ स च्छन्दस्यः प्रजापतिः &
छन्दोमयीभिर् मात्राभिर् बहुधैव विवेश तम् // वाप १.१२५ //

साध्वी वाग् भूयसी येषु $ पुरुषेषु व्यवस्थिता &
अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः // वाप १.१२६ //

प्राजापत्यं महत् तेजस् $ तत्पात्रैर् इव संवृत्तम् &
शरीरभेदे विदुषां स्वां योनिम् उपधावति // वाप १.१२७ //

यद् एतन् मण्डलं भास्वद् $ धाम चित्रस्य राधसः &
तद्भावम् अभिसंभूय विद्यायां प्रविलीयते // वाप १.१२८ //

इतिकर्तव्यता लोके $ सर्वा शब्दव्यपाश्रया &
यां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यते // वाप १.१२९ //

आद्यः कारणविन्यासः $ प्राणस्योर्ध्वं समीरणम् &
स्थानानाम् अभिघातश् च न विना शब्दभावनाम् // वाप १.१३० //

न सो ऽस्ति प्रत्ययो लोके $ यः शब्दानुगमाद् ऋते &
अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते // वाप १.१३१ //

वाग्रूपता चेत् उत्क्रामेद् $ अवबोधस्य शाश्वती &
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी // वाप १.१३२ //

सा सर्वविद्याशिल्पानां $ कलानां चोपबन्धनी &
तद्वशाद् अभिनिष्पन्नं सर्वं वस्तु विभज्यते // वाप १.१३३ //

सैषा संसारिणां संज्ञा $ बहिर् अन्तश् च वर्तते &
तन्मात्राम् अव्यतिक्रान्तं चैतन्यं सर्वजातिषु // वाप १.१३४ //

अर्थक्रियासु वाक् सर्वान् $ समीहयति देहिनः &
तदुत्क्रान्तौ विसंज्ञो ऽयं दृश्यते काष्टकुड्यवत् // वाप १.१३५ //

  • भेदोद्ग्राहविवर्तेन $ लब्धाकारपरिग्रहा &

आम्नाता सर्वविद्यासु वाग् एव प्रकृतिः परा // वाप १.१३६ *//

  • एकत्वम् अनतिक्रान्ता $ वाङ्नेत्रा वाङ्निबन्धनाः &

पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः // वाप १.१३७ *//

  • षड्द्वारं षडधिष्ठानां $ [षट्प्र]बोधां षडव्ययाम् &

ते मृत्युम् अतिवर्तन्ते ये वै वाचम् उपासते // वाप १.१३८ *//

प्रविभागे यथा कर्ता $ तया कार्ये प्रवर्तते &
अविभागे तथा सैव कार्यत्वेनावतिष्ठते // वाप १.१३९ //

  • प्रविभज्यात्मनात्मानं $ सृष्ट्वा भावान् पृथग्विधान् &

सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते // वाप १.१४० *//

स्वमात्रा परमात्रा वा $ श्रुत्या प्रक्रम्यते यथा &
तथैव रूढताम् एति तया ह्य् अर्थो विधीयते // वाप १.१४१ //

अत्यन्तम् अतथाभूते $ निमित्ते श्रुत्यपाश्रयात् &
दृश्यते ऽलातचक्रादौ वस्त्वाकारनिरूपणा // वाप १.१४२ //

अपि प्रयोक्तुर् आत्मानं $ शब्दम् अन्तर् अवस्थितम् &
प्राहुर् महान्तम् ऋषभं येन सायुज्यम् इष्यते // वाप १.१४३ //

तस्माद् यः शब्दसंस्कारः $ सा सिद्धिः परमात्मनः &
तस्य प्रवृत्तितत्त्वज्ञस् तद् ब्रह्मामृतम् अश्नुते // वाप १.१४४ //

  • प्राणवृत्तिम् अतिक्रान्ते $ वाचस् तत्त्वे व्यवस्थितः &

क्रमसंहारयोगेन संहृत्यात्मानम् आत्मनि // वाप १.१४५ *//

  • वाचः संस्कारम् आधाय $ वाचं ज्ञाने निवेश्य च &

विभज्य बन्धनान्य् अस्याः कृत्वा तां छिन्नबन्धनाम् // वाप १.१४६ *//

  • ज्योतिर् आन्तरम् आसाद्य $ च्छिन्नग्रन्थिपरिग्रहः &

कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते // वाप १.१४७ *//

न जात्व् अकर्तृकम् कश् चिद् $ आगमं प्रतिपद्यते &
बीजं सर्वागमापाये त्रय्य् एवातो व्यवस्थिता // वाप १.१४८ //

अस्तं यातेषु वादेषु $ कर्तृष्व् अन्येष्व् असत्स्व् अपि &
श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते // वाप १.१४९ //

ज्ञाने स्वाभाविके नार्थः $ शास्त्रैः कश् चन विद्यते &
धर्मो ज्ञानस्य हेतुश् चेत् तस्याम्नायो निबन्धनम् // वाप १.१५० //

वेदशास्त्राविरोधी च $ तर्कश् चक्शुर् अपश्यताम् &
रूपमात्राद् धि वाक्यार्थः केवलं नातितिष्ठति // वाप १.१५१ //

सतो ऽविवक्षा पारार्थ्यं $ व्यक्तिर् अर्थस्य लैङ्गिकी &
इति न्यायो बहुविधस् तर्केण प्रविभज्यते // वाप १.१५२ //

शब्दानाम् एव सा शक्तिस् $ तर्को यः पुरुषाश्रयः &
स शब्दानुगतो न्यायो ऽनागमेष्व् अनिबन्धनः // वाप १.१५३ //

  • यद् उदुम्बरवर्णानां $ घटीनां मण्डलं महत् &

पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत् // वाप १.१५४ *//

रूपादयो यथा दृष्टाः $ पर्यर्थं यतशक्तयः &
शब्दास् तथैव दृश्यन्ते विषापहरणादिषु // वाप १.१५५ //

यथैषां तत्र सामर्थ्यं $ धर्मे ऽप्य् एवं प्रतीयताम् &
साधूनां साधुभिस् तस्माद् वाच्यम् अभ्युदयार्थिनाम् // वाप १.१५६ //

सर्वो ऽदृष्टफलान् अर्थान् $ आगमात् प्रतिपद्यते &
विपरीतं च सर्वत्र शक्यते वक्तुम् आगमे // वाप १.१५७ //

साधुत्वज्ञानविषया $ सेयं व्याकरणस्मृतिः &
अविच्छेदेन शिष्टानाम् इदं स्मृतिनिबन्धनम् // वाप १.१५८ //

वैखर्या मध्यमायाश् च $ पश्यन्त्याश् चैतद् अद्भुतम् &
अनेकतीर्थभेदायास् त्रय्या चाचः परं परम् // वाप १.१५९ //

  • गौर् इव प्रक्षरत्य् एका $ रसम् उत्तमशालिनी &

दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता // वाप १.१६० *//

  • एतयोर् अन्तरं पश्य $ सूक्ष्मयोः स्पन्दमानयोः &

प्राणापानान्तरे नित्यम् एका सर्वस्य तिष्ठति // वाप १.१६१ *//

  • अन्या त्व् अप्रेर्यमाणैव $ विना प्राणेन वर्तते &

जायते हि ततः प्राणो वाचम् आप्याययन् पुनः // वाप १.१६२ *//

  • प्राणेनाप्यायिता सैवं $ व्यवहारनिबन्धनी &

सर्वस्योच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् // वाप १.१६३ *//

  • घोषिणी जातनिर्घोषा $ अघोषा च प्रवर्तते &

तयोर् अपि च घोषिण्या निर्घोषैव गरीयसी // वाप १.१६४ *//

  • स्थानेषु विवृते वायौ $ कृतवर्णपरिग्रहा &

वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना // वाप १.१६५ *//

  • केवलं बुद्ध्युपादान- $ क्रमरूपानुपातिनी &

प्राणवृत्तिम् अतिक्रम्य मध्यमा वाक् प्रवर्तते // वाप १.१६६ *//

  • अविभागा तु पश्यन्ती $ सर्वतः संहृतक्रमा &

स्वरूपज्योतिर् एवान्तः सूक्ष्मा वाग् अनपायिनी // वाप १.१६७ *//

  • पीयूषापूर्यमाणापि $ नित्यम् आगन्तुभिर् मलैः &

अन्त्या कलेव सोमस्य नात्यन्तम् अभिधीयते // वाप १.१६८ *//

  • यस्यां दृष्टस्वरूपायाम् $ अधिकारो निवर्तते &

पुरुषे षोडशकले ताम् आहुर् अमृतां कलाम् // वाप १.१६९ *//

  • प्राप्तोपरागरूपा सा $ विप्लवैर् अनुषङ्गिभिः &

वैखरी सत्त्वमात्रेव गुणैर् न व्यवकीर्यते // वाप १.१७० *//

तद्विभागाविभागाभ्यां $ क्रियमाणाम् अवस्थितम् &
स्वभावज्ञैस् तु भावानां दृश्यन्ते शब्दशक्तयः // वाप १.१७१ //

अनादिम् अव्यवच्छिन्नां $ श्रुतिम् आहुर् अकर्तृकाम् &
शिष्टैर् निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः // वाप १.१७२ //

अविभागाद् विवृत्तानाम् $ अभिख्या स्वप्नवच् छ्रुतौ &
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः // वाप १.१७३ //

कायवाग्बुद्धिविषया $ ये मलाः समवस्थिताः &
चिकित्सालक्षणाध्यात्म- शास्त्रैस् तेषां विशुद्धयः // वाप १.१७४ //

शब्दः संस्कारहीनो यो $ गौर् इति प्रयुयुक्ष्यते &
तम् अपभ्रंशम् इच्छन्ति विशिष्टार्थनिवेशिनम् // वाप १.१७५ //

अस्वगोण्यादयः शब्दाः $ साधवो विषयान्तरे &
निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् // वाप १.१७६ //

ते साधुष्व् अनुमानेन $ प्रत्ययोत्पत्तिहेतवः &
तादात्म्यम् उपगम्येव शब्दार्थस्य प्रकाशकाः // वाप १.१७७ //

न शिष्टैर् अनुगम्यन्ते $ पर्याया इव साधवः &
ते यतः स्मृतिशास्त्रेण तस्मात् साक्षाद् अवाचकाः // वाप १.१७८ //

अंब्वंब्व् इति यथा बालः $ शिक्षमाणो ऽपभाषते &
अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः // वाप १.१७९ //

एवं साधौ प्रयोक्तव्ये $ यो ऽपभ्रंशः प्रयुज्यते &
तेन साधुव्यवहितः कश् चिद् अर्थो ऽभिधीयते // वाप १.१८० //

पारंपर्याद् अपभ्रंशा $ विगुणेष्व् अभिधातृषु &
प्रसिद्धिम् आगता येन तेषां साधुर् अवाचकः // वाप १.१८१ //

दैवी वाग् व्यतिकीर्णेयम् $ अशक्तैर् अभिधातृभिः &
अनित्यदर्शिनां त्व् अस्मिन् वादे बुद्धिविपर्ययः // वाप १.१८२ //

उभयेषाम् अविच्छेदाद् $ अन्यशब्दविवक्षया &
यो ऽन्यः प्रयुज्यते शब्दो न सो ऽर्थस्याभिधायकः // वाप १.१८३ //

मुखपृष्ठं गच्छतु

"https://sa.wikibooks.org/w/index.php?title=वाक्यपदीय_प्रथम_काण्ड&oldid=7048" इत्यस्माद् प्रतिप्राप्तम्