अध्यात्मरामायण/अयोध्याकाण्डम्

विकिपुस्तकानि तः

.. अध्यात्मरामयणे अयोध्याकाण्डम् ..
       .. अयोध्या काण्डः ..
       .. प्रथमः सर्गः ..
एकदा सुखमासीनं रामम् स्वान्तःपुराजिरे .
सर्वाभरणसंपन्नं रत्नसिंहासने स्थितम् .. १..
नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् .
सीतया रथदण्डेन चामरेणाथ वीजितम् .. २..
विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् .
नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः .. ३..
शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः .
अतर्कितमुपायातो नारदो दिव्यदर्शनः .. ४..
तं दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः .
ननाम शिरसा भूमौ सीतया सह भक्तिमान् .. ५..
उवाच नारदं रामः प्रीत्या परमया युतः .
संसारिणां मुनिश्रेष्ठ दुर्लभं तव दर्शनम् .
अस्माकं विषयासक्तचेतसां नितरां मुनेः .. ६..
अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः .
संसारिणापि हि मुने लभ्यते सत्समागमः .. ७..
अतस्त्वद्दर्शनादेव कृतार्थोऽस्मि मुनीश्वर .
किं कार्यं ते मया कार्यं ब्रूहि तत्करवाणि भोः .. ८..
अथ तं नारदोऽप्याह राघवं भक्तवत्सलम् .
किं मोहयसि मां राम वाक्यैर्लोकानुसारिभिः .. ९..
संसार्यहमिति प्रोक्तं सत्यमेतत्त्वया विभोः .
जगतामादिभूता या सा माया गृहिणी तव .. १०..
त्वत्सन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः .
त्वदाश्रया सदा भाति माया या क्रिगुणात्मिका .. ११..
सूतेऽजस्रं शुक्लकृष्णलोहिताः सर्वदा प्रजाः .
लोकत्रयमहागेहे गृहस्थस्त्वमुदाहृतः .. १२..
त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा .
ब्रह्मा त्वं जानकी वाणी सूर्यस्त्वं जानकी प्रभा .. १३..
भवान् शशाङ्कः सीता तु रोहिणी शुभलक्षणा .
शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् .. १४..
यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो .
निरृतिस्त्वं जगन्नाथ तामसी जानकी शुभा .. १५..
राम त्वमेव वरुणो भार्गवी जानकी शुभा .
वायुस्त्वं राम सीता तु सदागतिरितीरिता .. १६..
कुबेरस्त्वं राम सीता सर्वसंपत्प्रकीर्तिता .
रुद्राणी जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकृत् .. १७..
लोके स्त्रीवाचकं यावत्तत्सर्वं जानकी शुभा .
पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव .. १८..
तस्माल्लोकत्रये देव युवाभ्यां नास्ति किञ्चन .. १९..
त्वदाभासोदिताज्ञानमव्याकृतमितीर्यते .
तस्मान्महांस्ततः सूत्रं लिङ्गं सर्वात्मकं ततः .. २०..
अहङ्कारश्च बुद्धिश्च पञ्चप्राणेन्द्रियाणि च .
लिङ्गमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् .. २१..
स एव जीवसंज्ञश्च लोके भाति जगन्मयः .
अवाच्यानाद्यविद्यैव कारणोपाधिरुच्यते .. २२..
स्थूलं सूक्ष्मं कारणाख्यमुपाधित्रितयं चितेः .
एतैर्विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः .. २३..
जाग्रत्स्वप्नसुषुप्ताख्या संसृतिर्या प्रवर्तते .
तस्या विलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम .. २४..
त्वत्त एव जगज्जातं त्वयि सर्वं प्रतिष्ठितम् .
त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् .. २५..
रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत् .
परात्माहमिति ज्ञात्वा भयदुःखैर्विमुच्यते .. २६..
चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः .
त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् .. २७..
अज्ञानान्न्यस्यते सर्वं त्वयि रज्जो भुजङ्गवत् .
त्वज्ज्ञानाल्लीयते सर्वं तस्माज्ज्ञानं सदाभ्यसेत् .. २८..
त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् .
तस्मात्त्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि .. २९..
अहं त्वद्भक्तभक्तानां तद्भक्तानां च किङ्करः .
अतो मामौगृह्णीष्व मोहयस्व न मां प्रभो .. ३०..
त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो .
अतस्तवाहं पौत्रोऽस्मि भक्तं मां पाहि राघव .. ३१..
इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रु परिप्लुतः .
उवाच वचनं राम ब्रह्मणा नोदितोऽस्म्यहम् .. ३२..
रावणस्य वधार्थाय जातोऽसिरघुसत्तम .
इदानीं राज्यरक्षार्थं पिता त्वाम्भिषेक्ष्यति .. ३३..
यदि राज्याभिसंसक्तो रावणं न हनिष्यसि .
प्रतिज्ञा ते कृता राम भूभारहरणाय वै .. ३४..
तत्सत्यं कुरु राजेन्द्र सत्यसंधस्त्वमेव हि .
श्रुत्वैतद्गदितं रामो नारदं प्राह सस्मितम् .. ३५..
शृणु नारद मे किञ्चिद्विद्यतेऽविदितं क्वचित् .
प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः .. ३६..
किन्तु कालानुरोधेन तत्तत्प्रारब्धसंक्षयात् .
हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् .. ३७..
रावणस्य विनाशार्थं श्वो गन्ता दण्डकाननम् .
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् .. ३८..
सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् .
एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह .. ३९..
प्रदक्षिणत्रयं कृवा दण्डवत्प्रणिपत्य तम् .
अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः .. ४०..
संवादं पठति शृणोति संस्मरेद्वा यो नित्यं
     मिनिवररामयोः सभक्त्या .
संप्राप्नोत्यमरसुदुर्लभं विमोक्षं कैवल्यं
     विरतिपुरःसरं क्रमेण .. ४१..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अयोध्याकाण्डे प्रथमः सर्गः .. १..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अयोध्या काण्डः ..
       .. द्वितीयः सर्गः ..
अथ राजा दशरथः कदाचिद्रहसि स्थितः .
वसिष्ठं स्वकुलाचार्यमाहूयेदमभाषत .. १..
भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः .
पौराश्च निगमा वृद्धा मन्त्रिणश्च विशेषतः .. २..
ततः सर्वगुणोपेतं रामं राजीवलोचनम् .
ज्येष्ठं राज्येऽभिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव .. ३..
भरतो मातुलं द्रष्टुं गतः शत्रुघ्नसंयुतः .
अभिषेक्ष्ये श्व एवाशु भवांस्तच्चानुमोदताम् .. ४..
सम्भाराः सम्भ्रियन्तां च गच्छ मन्त्रय राघवम् .
उच्छ्रीयन्तां पताकाश्च नानावर्णाः समन्ततः .. ५..
तोरणानि विचित्राणि स्वर्णमुक्तामयानि वै .
आहूय मन्त्रिणां राजा सुमन्त्रं मन्त्रिसत्तमम् ..६..
आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय .
यौवराज्येऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम् .. ७..
तथेते हर्षात्स मुनिं किं करोमीत्यभाषत .
तमुवाच महातेजा वसिष्ठो ज्ञानिनां वरः .. ८..
श्वः प्रभाते मध्यकक्षे कन्यकाः स्वर्णभूषिताः .
तिष्ठन्तु षोडश गजाः स्वर्णरत्नादि भूषिताः .. ९..
चतुर्दन्तः समायातु ऐरावतकुलोद्भवः .
नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः .. १०..
स्थाप्यन्तां नववैयाघ्रचर्माणि त्रीणि चानय .
श्वेतच्छत्रं रत्नदण्डं मुक्तामणिविराजितम् .. ११..
दिव्यमाल्यानि वस्त्राणि दिव्यान्याभरणानि च .
मुनयः सत्कृतास्तत्र तिष्ठन्तु कुशपाणयः .. १२..
नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा .
नानावादित्रकुशला वादयन्तु नृपाङ्गणे .. १३..
हस्त्यश्वरथपादाता बहिस्तिष्ठन्तु सायुधाः .
नगरे यानि तिष्ठन्ति देवतायतनानि च .. १४..
तेषु प्रवर्ततां पूजा नानाबलिभिरावृता .
राजानः शीघ्रमायान्तु नानोपायनपाणयः .. १५..
इत्यादिश्य मुनिः श्रीमान् सुमन्त्रं नृपमन्त्रिणम् .
स्वयं जगाम भवनं राघवस्यातिशोभनम् .. १६..
रथमारुह्य भगवान्व्सिष्ठो मुनिसत्तमः .
त्रीणि कक्षाण्यतिक्रम्य रथात्क्षितिमवातरत् .. १७..
अन्तः प्रविश्य भवनं स्वाचार्यत्वादवारितः .
गुरुमागतमाज्ञाय रामस्तूर्णः कृताञ्जलिः .. १८..
प्रत्युद्गम्य नमस्कृत्य दण्डवद् भक्तिसंयुतः .
स्वर्णपात्रेण पानीयमानिनायाशु जानकी .. १९..
रत्नासने समावेश्य पादौ प्रक्षाल्य भक्तितः .
तदपः शिरसा धृत्वा सीताया सह राघवः .. २०..
धन्योऽस्मीत्यब्रवीद्रामस्तव पादाम्बुधारणात् .
श्रीरामेणैवमुक्तस्तु प्रहसन्मुनिरब्रवीत् .. २१..
त्वत्पादसलिलं धृत्वा धन्योऽभूद्गिरिजापतिः
ब्रह्मापि मत्पिता ते हि पादतीर्थहताशुभः .. २२..
इदानीं भाषसे यत्त्वं लोकानामुपदेशकृत् .
जानामि त्वां परात्मानं लक्ष्म्या संजातमीश्वरम् .. २३..
देवकार्यार्थसिद्ध्यर्थं भक्तानां भक्तिसिद्धये .
रावणस्य वधार्थाय जातं जानामि राघव .. २४..
तथापि देवकार्यार्थ्ं गुह्यं नोद्घाटयाम्यहम् .
तथा त्वं मायया सर्वं करोषि रघुनन्दन .. २५..
तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहम् .
गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः .. २६..
अन्तर्यामी जगद्यात्रावाहकस्त्वमगोचरः .
शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवम् .. २७..
मनुष्य इव लोकेऽस्मिन् भासि त्वं योगमायया .
पौरोहित्यमहं जाने विगर्ह्यं दूष्यजीवनम् .. २८..
इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते .
इति ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा .. २९..
ततोऽहमाशया राम तव सम्बन्धकाङ्क्षया .
अकार्षं गर्हितमपि तवाचार्यत्वसिद्धये .. ३०..
ततो मनोरथो मेऽद्य फलितो रघुनन्दन .
त्वदधीना महामाया सर्वलोकैकमोहिनी .. ३१..
मां यथा मोहयेन्नैव तथा कुरु रघूद्वह .
गुरुनिष्कृतिकामस्त्वं यदि देह्येतदेव मे .. ३२..
प्रसङ्गात्सर्वमप्युक्तं न वाच्यं कुत्रचिन्मया .
राज्ञा दशरथेनाहं प्रेषितोऽस्मि रघूद्वह .. ३३..
त्वामामन्त्रयितुं राज्ये श्वोऽभिषेक्ष्यति राघव .
अद्य त्वं सीतया सार्धमुपवासं यथाविधि .. ३४..
कृत्वा शुचिर्भूमिशायी भव राम जितेन्द्रियः .
गच्छामि राजसान्निध्यं त्वं तु प्रातर्गमिष्यसि .. ३५..
इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्द्रुतम् .
रामोऽपि लक्ष्मणं दृष्ट्वा प्रहसन्निदमब्रवीत् .. ३६..
सौमित्रे यौवराज्ये मे श्वोऽभिषेको भविष्यति .
निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि .. ३७
मम त्वं बहिः प्राणो नात्र कार्या विचारणा .
ततो वसिष्ठेन यथा भाषितं तत्तथाकरोत् .. ३८..
वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत् .
वसिष्ठस्य पुरो राज्ञा ह्युक्तं रामाभिषेचनम् .. ३९..
यदा तदैव नगरे श्रुत्वा कश्चित्पुमान् जगौ .
कौसल्यायै राममात्रे सुमित्रायै तथैव च .. ४०..
श्रुत्वा ते हर्षसम्पूर्णे ददतुर्हारमुत्तमम् .
तस्मै ततः प्रीतमाना कौसल्या पुत्रवत्सला .. ४१..
लक्ष्मीं पर्यचरद्देवीं रामस्यार्थप्रसिद्धये .
सत्यवादी दशरथः करोत्येव प्रतिश्रुतम् .. ४२..
कैकेयीवशगः किन्तु कामुकः किं करिष्यति .
इति व्याकुलचित्ता सा दुर्गां देवीमपूजयत् .. ४३..
एतस्मिन्नन्तरे देवा देवीं वाणीमचोदयन् .
गच्छ देवि भुवो लोकमयोध्यायां प्रयत्नतः .. ४४..
रामाभिषेकविघ्नार्थं यतस्वं ब्रह्मवाक्यतः .
मन्थरां प्रविशस्वादौ कैकेयीं च ततः परम् .. ४५..
ततो विघ्ने समुत्पन्ने पुनरेहि दिविं शुभे .
तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थराम् .. ४६..
सापि कुब्जा त्रिवक्रा तु प्रासादाग्रमथारुहत् .
नगरं परितो दृष्ट्वा सर्वतः समलंकृतम् .. ४७..
नानातोरणसम्बाधं पताकाभिरलंकृतम् .
दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता .. ४८..
धात्रीं पप्रच्छ मातः किं नगरं समलंकृतम् .
दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता .. ४९..
ददाति विप्रमुख्येभो वस्त्राणि विविधानि च .
तामुवाच तदा धात्री रामचन्द्राभिषेचनम् .. ५०..
श्वो भविष्यति तेनाद्य सर्वतोऽलंकृतं पुरम् .
तत्श्रुत्वा त्वरितं गत्वा कैकेयीं वाक्यमब्रवीत् .. ५१..
पर्यङ्कस्थां विशालाक्षीमेकान्ते पर्यवस्थिताम् .
किं शेषे दुर्भगे मूढे महद्भयमुपस्थितम् .. ५२..
न जानीषेऽतिसौन्दर्यमानिनी मत्तगामिनी .. ५३..
रामस्यानुग्रहाद्राज्ञः श्वोऽभिषेको भविष्यति .
तत्श्रुत्वा सहसोत्थाय कैकेयी प्रियवादिनी .. ५४..
तस्यै दिव्यं ददौ स्वर्णनूपुरं रत्नभूषितम् .
हर्षस्थाने किमिति मे कथ्यते भयमागतम् .. ५५..
भरताधिको रामः प्रियकृन्मे प्रियंवदः .
कौसल्यां मां समं पश्यन् सदा शुश्रूषते हि माम् .. ५६..
रामाद्भयं किमापन्नं तव मूढे वदस्व मे .
तत्श्रुत्वा विषसादाथ कुब्जाकारणवैरिणी .. ५७..
शृणु मद्वचनं देवि यथार्थं ते महद्भयम् .
त्वां तोषयन् सदा राजा प्रियवाक्यानि भाषते .. ५८..
कामुकोऽतथ्यवादी च त्वां वाचा परितोषयन् .
कार्यं करोति तस्या वै राममातुः सुपुष्कलम् .. ५९..
मनस्येतन्निधायैव प्रेषयामास ते सुतम् .
भरतं मातुलकुले प्रेषयामास सानुजम् .. ६०..
सुमित्रायाः समीचीनं भविष्यति न संशयः .
लक्ष्मणो राममन्वेति राज्यं सोऽनुभविष्यति .. ६१..
भरतो राघवस्याग्रे किङ्करो वा भविष्यति .
विवास्यते वा नगरात्प्राणैर्वा हायतेऽचिरात् .. ६२..
त्वं तु दासीव कौसल्यां नित्यं परिचरिष्यसि .
ततोऽपि मरणं श्रेयो यत्सपत्न्याः पराभवः .. ६३..
अतः शीघ्रं यतस्वाद्य भरतस्याभिषेचने .
रामस्य वनवासार्थं वर्षाणि नव पञ्च च .. ६४..
ततो रूढोऽभये पुत्रस्तव राज्ञि भविष्यति .
उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् .. ६५..
पुरा देवासुरे युद्धे राजा दशरथः स्वयम् .
इन्द्रेण याचितो धन्वी सहायार्थं महारथः .. ६६..
जगाम सेनया सार्धं त्वया सह शुभानने .
युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः .. ६७..
तदाक्षकीलो न्यपतच्छिन्नस्तस्य न वेद सः .
त्वं तु हस्तं समावेश्य कीलरन्ध्रेऽतिधैर्यतः .. ६८..
स्थितवत्यसितापाङ्गि पतिप्राणपरीप्सया .
ततो हत्वासुरान्सर्वान् ददर्श त्वामरिन्दमः .. ६९..
आश्चर्यं परमं लेभे त्वामालिङ्ग्य मुदान्वितः .
वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम् .. ७०..
वरद्वयं वृणीष्व त्वमेवं राजावदत्स्वयम् .
त्वयोक्तो वरदो राजन्यदि दत्तं वरद्वयम् .. ७१..
त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ .
यदा मेऽवसरो भूयात्तदा देहि वरद्वयम् .. ७२..
तथेत्युक्त्वा स्वयं राजा मन्दिरं व्रज सुव्रते .
त्वत्तः श्रुतं मया पूर्वमिदानीं स्मृतिमागतम् .. ७३..
अतः शीघ्रं प्रविश्याद्य क्रोधागारं रुषान्विता .
विमुच्य सर्वाभरणं सर्वतो विनिकीर्य च .. ७४..
भूमावेव शयाना त्वं तूष्णीमातिष्ठ भामिनि .
यावत्सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते .. ७५..
श्रुत्वा त्रिवक्रयोक्तं तत्तदा केकयनन्दिनी .
तथ्यमेवाखिलं मेने दुःसङ्गाहितविभ्रमा .. ७६..
तामाह कैकेयी दुष्टा कुतस्ते बुद्धिरीदृशी .
एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि .. ७७..
भरतो यदि मे भविष्यति सुतः प्रियः .
ग्रामान् शतं प्रदास्यामि मम त्वं प्राणवल्लभा .. ७८..
इत्युक्त्वा कोपभवनं प्रविश्य सहसा रुषा .
विमुच्य सर्वाभरणं परिकीर्य समन्ततः .. ७९..
भूमौ शयाना मलिना मलिनाम्बरधारिणी .
प्रोवाच शृणु मे कुब्जे यावद्रामो वनं व्रजेत् .. ८०..
प्राणांस्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि .
निश्चयं कुरु कल्याणि कल्याणं ते भविष्यसि .. ८१..
इत्युक्त्वा प्रययौ कुब्जा गृहं सापि तथाकरोत् .. ८२..
धीरोऽत्यन्तदयान्वितोऽपि सगुणाचारान्वितो वाथवा
       नीतिज्ञो विधिवाददेशिकपरो विद्याविवेकोऽथवा .
दुष्टानामतिपापभावितधियां सङ्गं सदा वेद्भजेत्तद्बुद्ध्या
      परिभावितो व्रजति तत् साम्यं क्रमेण स्फुटम् .. ८३..
अत सङ्गः परित्याज्यो दुष्टानां सर्वदैव हि .
दुःसङ्गी च्यवते स्वार्थाद्यथेयं राजकन्यका .. ८४..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अयोध्याकाण्डे द्वितीयः सर्गः .. २..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अयोध्या काण्डः ..
       .. तृतीयः सर्गः ..
ततो दशरथो राजा रामाभ्युदयकारणात् .
आदिश्य मन्त्रिप्रकृतीः सानन्दो गृहमाविशत् .. १..
तत्रादृष्ट्वा प्रियां राजा किमेतदिति विह्वलः .
या पुरा मन्दिरं तस्याः प्रविष्टे मयि शोभना .. २..
हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते .
इत्यात्मन्येव संचिन्त्य मनसातिविदूयता .. ३..
पप्रच्छ दासीनिकरं कुतो वः स्वामिनी शुभा .
नायाति मां यथापूर्वं मत्प्रिया प्रियदर्शना .. ४..
ता ऊचुः क्रोधभवनं प्रविष्टा नैव विद्महे .
कारणं तत्र देव त्वं गच्छ निश्चेतुमर्हसि .. ५..
इत्युक्तो भयसन्त्रस्तो राजा तस्याः समीपगः .
उपविश्य शनैर्देहं स्पृशन्वै पाणिनाब्रवीत् .. ६..
किं शेषे वसुधापृष्टे पर्यङ्कादीन् विहाय च .
मां त्वं खेदयसे भीरु यतो मां नावभाषसे .. ७..
अलङ्कारं परित्यज्य भूमौ मलिनवाससा .
किमर्थं ब्रूहि सकलं विधास्ये तव वाञ्छितम् .. ८..
को वा तवाहितं कर्ता नारी वा पुरुषोऽपि वा .
स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः .. ९..
ब्रूहि देवि यथा प्रीतिस्तदवश्यं ममाग्रतः .
तदिदानीं साधयिष्ये सुदुर्लभमपि क्षणात् .. १०..
जानासि त्वं मम स्वान्तं प्रियं मां स्ववशे स्थितम् .
तथापि मां खेदयसे वृथा तव परिश्रमः .. ११..
ब्रूहि किं धनिनं कुर्यां दरिद्रं ते प्रियङ्करम् .
धनिनं क्षणमात्रेण निर्धनं च तवाहितम् .. १२..
ब्रूहि किं वा वधिष्यामि वधार्हो वा विमोक्ष्यसे .
किमत्र बहुनोक्तेन प्राणान्दास्यामि ते प्रिये .. १३..
मम प्राणात्प्रियतरो रामो राजीवलोचनः .
तस्योपरि शपे ब्रूहि त्वद्धितं तत्करोम्यहम् .. १४..
इति ब्रुवाणं राजानं शपन्तं राघवोपरि .
शनैर्विमृज्य नेत्रे सा राजानं प्रत्यभाषत .. १५..
यदि सत्यप्रतिज्ञोऽसि शपथं कुरुषे यदि .
याच्ञ्चां मे सफलां कर्तुं शीघ्रमेव त्वमर्हसि .. १६..
पूर्वं देवासुरे युद्धे मया त्वं परिरक्षितः .
तदा वरद्वयं दत्तं त्वया मे तुष्टचेतसा .. १७..
तद्द्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत .
तत्रैकेन वरेणाशु भरतं मे प्रियं सुतम् .. १८..
एभिः संभृतसंभारैर्यौवराज्येऽभिषेचय .
अपरेण वरेणाशु रामो गच्छतु दण्डकान् .. १९..
मुनिवेषधरः श्रीमान् जटावल्कलभूषणः .
चतुर्दश समास्तत्र कन्दमूलफलाशनः .. २०..
पुनरायातु तस्यान्ते वने वा तिष्ठतु स्वयम् .
प्रभाते गच्छतु वनं रामो राजीवलोचनः .. २१..
यदि किञ्चिद्विलम्बेत प्राणांस्त्यक्ष्ये तवाग्रतः .
भव सत्यप्रतिज्ञस्त्वमेतदेव मम प्रियम् .. २२..
श्रुत्वैतद्दारुणं वाक्यं कैकेय्या रोमहर्षणम् .
निपपात महीपालो वज्राहत इवाचलः .. २३..
शनैरुन्मील्य नयने विमृज्य परया भिया .
दुःस्वप्नो वा मया दृष्टोह्यथवा चित्तविभ्रमः .. २४..
इत्यालोक्य पुरः पत्नीं व्याघ्रीमिव पुरः स्थितम् .
किमिदं भाषसे भद्रे मम प्राणहरं वचः .. २५..
रामः कमपराधं ते कृतवान्कमलेक्षणः .
ममाग्रे राघवगुणान्वर्णयस्यनिशं शुभान् .. २६..
कौसल्यां मां समं पश्यन् शुश्रूषा कुरुते सदा .
इति ब्रुवन्ती त्वं पूर्वमिदानीं भाषसेऽन्यथा .. २७..
राज्यं गृहाण पुत्राय रामस्तिष्ठतु मन्दिरे .
अनुगृह्णीष्व मां वामे रामान्नास्ति भयं तव .. २८..
इत्युक्त्वाश्रुपरीताक्षः पादयोर्निपपात ह .
कैकेयी प्रत्युवाचेदं सापि रक्तान्तलोचना .. २९..
राजेन्द्र किं त्वं भ्रान्तोऽसि उक्तं तद्भाषसेऽन्यथा .
मिथ्या करोषि चेत्स्वीयं भाषितं नरको भवेत् .. ३०..
वनं न गच्छेद्यदि रामचन्द्रः
        प्रभातकालेऽजिनचीरयुक्तः .
उद्बन्धनं वा विषभक्षणं वा
        कृत्वा मरिष्ये पुरतस्तवाहम् .. ३१..
सत्यप्रतिज्ञोऽहमितीह लोके
        विडम्बसे सर्वसभान्तरेषु .
रामोपरि त्वं शपथं च कृत्वा
        मिथ्याप्रतिज्ञो नरकं प्रयाहि .. ३२..
इत्युक्तः प्रियया दीनो मग्नो दुःखार्णवे नृपः .
मूर्च्छितः पतितो भूमौ विसंज्ञो मृतको यथा .. ३३..
एवं रात्रिगता तस्य दुःखात्स्ंवत्सरोपमा .
अरुणोदयकाले तु वन्दिनो गायका जगुः .. ३४..
निवारयित्वा तान् सर्वान्कैकेयी रोषमास्थिता .
ततः प्रभातसमये मध्यकक्षमुपस्थिताः .. ३५..
ब्राह्मणाः क्षत्रिया वैश्या ऋषयः कन्यकास्तथा .
छत्रं च चामरं दिव्यं गजो वाजी तथैव च .. ३६..
अन्याश्च वारमुख्या याः पौरजानपदास्तथा .
वसिष्ठेन यथाज्ञप्तं तत्सर्वं तत्र संस्थितम् .. ३७..
स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्रां न लेभिरे .
कदा द्रक्ष्यामहे रामं पीतकौशेयवाससम् .. ३८..
सर्वाभरणसम्पन्नं किरीटकटकोज्ज्वलम् .
कौस्तुभाभरणं श्यामं कन्दर्पशतसुन्दरम् .. ३९..
अभिषिक्तं समायातं गजारूढं स्मिताननम् .
श्वेतच्छत्रधरं तत्र लक्ष्मणं लक्षणान्वितम् .. ४०..
रामं कदा वा द्रक्ष्यामः प्रभातं वा कदा भवेत् .
इत्युत्सुकधियः सर्वे बभूवुः पुरवासिनः .. ४१..
नेदानीमुत्थितो राजा किमर्थं चेति चिन्तयन् .
सुमन्त्रः शनकैः प्रायाद्यत्र राजावतिष्ठते .. ४२..
वर्धयन् जयशब्देन प्रणमन्शिरसा नृपम् .
अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत .. ४३..
देवि कैकेयि वर्धस्व किं राजा दृश्यतेऽन्यथा .
तमाह कैकेयी राजा रात्रौ निद्रां न लब्धवान् .. ४४..
राम रामेति रामेति राममेवानुचिन्तयन् .
प्रजागरेण वै राजा ह्यस्वस्थ इव लक्ष्यते .
राममानय शीघ्रं त्वं राजा द्रष्टुमिहेच्छति .. ४५..
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि .
तत्श्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् .. ४६..
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् .
इत्युक्त्वस्त्वरितं गत्वा सुमन्त्रो राममन्दिरम् .. ४७..
अवारितः प्रविष्टोऽयं त्वरितं राममब्रवीत् .
शीघ्रमागच्छ भद्रं ते राम राजीवलोचन .. ४८..
पितुर्गेहं मया सार्धं राजा त्वां द्रष्टुमिच्छति .
इत्युक्तो रथमारुह्य सम्भ्रमात्त्वरितो ययौ .. ४९..
रामः सारथिना सार्धं लक्ष्मणेन समन्वितः .
मध्यकक्षे वसिष्टादीन् पश्यन्नेव त्वरान्वितः .. ५०..
पितुः समीपं सङ्गम्य ननाम चरणौ पितुः .
राममालिलिङ्ग्य राजा समुत्थाय ससम्भ्रमः .. ५१..
बाहू प्रसार्य रामेति दुःखान्मध्ये पपात ह .
ह्वाहेति रामस्तं शीघ्रमालिङ्ग्याङ्केन्यवेशयत् .. ५२..
राजानं मूर्च्छितं दृष्ट्वा चुक्रुशुः सर्वयोषितः .
किमर्थं रोदनमिति वसिष्टोऽपि समाविशत् .. ५३..
रामः पप्रच्छ किमिदं राज्ञो दुःख्यस्य कारणम् .
एवं पृच्छति रामे सा कैकेयी राममब्रवीत् .. ५४..
त्वमेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये .
किञ्चित्कार्यं त्वया राम कर्तव्यं नृपतेर्हितम् .. ५५..
कुरु सत्यप्रतिज्ञस्त्वं राजानं सत्यवादिनम् .
राज्ञा वरद्वयं दत्तं मम सन्तुष्टचेतसा .. ५६..
त्वदधीनं तु तत्सर्वं वक्तुं त्वां लज्जते नृपः .
सत्यपाशेन सम्बद्धं पितरं त्रातुमर्हसि .. ५७..
पुत्रशब्देन चैतद्धि नरकात्त्रायते पिता .
रामस्तयोदितं श्रुत्वा शूलेनाभिहतो यथा .. ५८..
व्यथितः कैकेयीं प्राह किं मामेवं प्रभाषसे .
पित्रार्थे जीवितं दास्ये पिबेयं विषमुल्बणम् .. ५९..
सीतां त्यक्ष्येऽथ कौसल्यां राज्यं चापि त्यजाम्यहम् .
अनाज्ञप्तोऽपि कुरुते पितुः कार्यं स उत्तमः .. ६०..
उक्तः करोति यः पुत्रः स मध्यम उदाहृतः .
उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते .. ६१..
अतः करोमि तत्सर्वं यन्मामाह पिता मम .
सत्यं सत्यं करोम्येव रामो द्विर्नाभिभाषते .. ६२..
इति रामप्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे .
राम त्वद्भिषेकार्थं संभाराः संभृताश्च ये .. ६३..
तैरेव भरतोऽवश्यमभिषेच्यः प्रियो मम .
अपरेण वरेणाशु चीरवासा जटाधरः .. ६४..
वनं प्रयाहि शीघ्रं त्वमद्यैव पितुराज्ञया .
चतुर्दश समास्तत्र वस मुन्यन्नभोजनः .. ६५..
एतदेव पितुस्तेऽद्य कार्यं त्वं कर्तुमर्हसि .
राजा तु लज्जते वक्तुं त्वामेवं रघुनन्दन .. ६६..
          श्रीराम उवाच
भरतस्यैव राज्यं स्यादहं गच्छामि दण्डकान् .
किन्तु राजा न वक्तीह मां न जानेऽत्र कारणम् .. ६७..
श्रुत्वैतद्रामवचनं दृष्ट्वा रामं पुरः स्थितम् .
प्राह राजा दशरथो दुःखितो दुःखितं वचः .. ६८..
स्त्रीजितं भ्रान्तहृदयमुन्मार्गपरिवर्तिनम् .
निगृह्य मां गृहाणेदं राज्यं पापं न तद्भवेत् .. ६९..
एवं चेदनृतं नैव मां स्पृशेद्रघुनन्दन .
इत्युक्त्वा दुःखसन्तप्तो विललाप नृपस्तदा .. ७०..
हा रामा हा जगन्नाथ हा मम प्राणवल्लभ .
मां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि .. ७१..
इति रामं समालिङ्ग्य मुक्तकण्ठो रुरोद ह .
विसृज्य नयने रामः पितुः सजलपाणिना .. ७२..
आश्वासयामास नृपं शनैः स नयकोविदः .
किमत्र दुःखेन विभो राज्यं शास्तु मेऽनुजः .. ७३..
अहं प्रतिज्ञां निस्तीर्य पुनर्यास्यामि ते पुरम् .
राज्यात्कोटिगुणं सौख्यं मम राजन्वने सतः .. ७४..
त्वत्सत्यपालनं देव कार्यं चापि भविष्यति .
कैकेय्याश्च प्रियो राजन्वनवासो महागुणः .. ७५..
इदानीं गन्तुमिच्छामि व्येतु मातुश्च हृज्ज्वरः .
सम्भारश्चोपहीयन्तामभिषेकार्थमाहृताः .. ७६..
मातरं च समनुश्वास्य अनुनीय च जानकीम् .
आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम् .. ७७..
इत्युक्त्वा तु परिक्रम्य मातरं द्रष्टुमाययौ .
कौसल्यापि हरेः पूजां कुरुते रामकारणात् .. ७८..
होमं च कारयामास ब्राह्मणेभो ददौ धनम् .
ध्यायते विष्णुमेकाग्रमनसा मौनमास्थिता .. ७९..
अन्तःस्थमेकं घनचित्प्रकाशं
        निरस्तसर्वातिशयस्वरूपम् .
विष्णुं सदानन्दमयं हृदब्जे सा
        भावयन्ती न ददर्श रामम् .. ८०..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अयोध्याकाण्डे तृतीयः सर्गः .. ३..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अयोध्या काण्डः ..
       .. चतुर्थः सर्गः ..
ततः सुमित्रा दृष्ट्वैनं रामं राज्ञीं ससम्भ्रमा .
कौसल्यां बोधयामास रामोऽयं समुपस्थितः .. १..
श्रुत्वैव रामनामैषा बहिर्दृष्टिप्रवाहिता .
रामं दृष्ट्वा विशालाक्षमालिङ्ग्याङ्के न्यवेशयत् .. २..
मूर्ध्न्यवघ्राय पस्पर्श गात्रं नीलोत्पलच्छवि .
भुङ्क्ष्व पुत्रेति च प्राह मिष्टमन्नं क्षुधार्तितः .. ३..
रामः प्राह न मे मातर्भोजनावसरः कुतः .
दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः .. ४..
कैकेयीवरदानेन सत्यसन्धः पिता मम .
भरताय ददौ राज्यं ममाप्यारण्यमुत्तमम् .. ५..
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् .
आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि .. ६..
तत्श्रुत्वा सहसोद्विग्ना मूर्च्छिता पुनरुत्थिता .
आह रामं सुदुःखार्ता दुःखसागरसंप्लुता .. ७..
यदि राम वनं सत्यं यासि चेन्नय मामपि .
त्वद्विहीना क्षणादर्थं वा जीवितं धारये कथम् .. ८..
यथा गौर्बालकं वत्सं त्यक्त्वा तिष्ठेन्न कुत्रचित् .
तथैव त्वां न शक्नोमि त्यक्तुं प्राणात्प्रियं सुतम् .. ९..
भरताय प्रसन्नश्चेद्राज्यं राजा प्रयच्छतु .
किमर्थं वनवासाय त्वामाज्ञापयति प्रियम् .. १०..
कैकेय्या वरदो राजा सर्वस्वं वा प्रयच्छतु .
त्वया किमपराद्धं हि कैकेय्या वा नृपस्य वा .. ११..
पिता गुरुर्यथा राम तवाहमधिका ततः .
पित्राऽऽज्ञप्तो वनं गन्तुं वारयेयमहं सुतम् .. १२..
यदि गच्छसि मद्वाक्यमुल्लङ्घ्य नृपवाक्यतः .
तदा प्राणान्परित्यज्य गच्छामि यमसादनम् .. १३..
लक्ष्मणोऽपि ततः श्रुत्वा कौसल्यावचनं रुषा .
उवाच राघवं वीक्ष्य दहन्निव जगत्त्रयम् .. १४..
उन्मत्तं भ्रान्तमनसं कैकेयीवशवर्तिनम् .
बद्ध्वा निहन्मि भरतं तद्बन्धून्मातुलानपि .. १५..
अद्य पश्यन्तु मे शौर्यं लोकान्प्रदहतः पुरा .
राम त्वमभिषेकाय कुरु यत्नमरिन्दम .. १६..
धनुष्पाणिरहं तत्र निहन्त्य विघ्नकारिणः .
इति ब्रुवन्तं सौमित्रिमालिङ्ग्य रघुनन्दनः .. १७..
शूरोऽसि रघुशार्दूल ममात्यन्तहिते रतः .
जानामि सर्वं ते सत्यं किन्तु तत्समयो न हि .. १८..
यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत् .
यदि सत्यं भवेत्तत्र आयासः सफलश्च ते .. १९..
भोगा मेघवितानस्यविद्युल्लेखेव चञ्चलाः .
आयुरप्यग्निसन्तप्तलोहस्यजलबिन्दुवत् .. २०..
यथा व्यालगलस्योऽपि भेको दंशानपेक्षते .
तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् .. २१..
करोति दुःखेन हि कर्मतन्त्रं
        शरीरभोगार्थमहर्निशं नरः .
देहस्तु भिन्नः पुरुषात्समीक्ष्यते
        को वात्र भोगः पुरुषेण भुज्यते .. २२..
पितृमातृसुतभ्रातृदारबन्धवादिसंगमः .
प्रपायामिव जन्तूनां नद्यां काष्ठौद्यवच्चलः .. २३..
छायेव लक्ष्मीश्चपला प्रतीता
        तारुण्यमम्बूर्मिवदध्रुवं च .
स्वप्नोपमं स्त्रीसुखमायुरल्पं
        तथापि जन्तोरभिमान एषः .. २४..
संसृतिः स्वप्नसदृशी सदा रोगादिसङ्कुला .
गान्धरवनगरप्रख्या मूढस्तामनुवर्तते .. २५..
आयुष्यं क्षीयते यस्मादादित्यस्य गतागतैः .
दृष्ट्वान्येषां जरामृत्यू कथञ्चिन्नैव बुध्यते .. २६..
स एव दिवसः सैव रात्रिरित्येव मूढधीः .
भोगाननुपतत्येव कालवेगं न पश्यति .. २७..
प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत् .
सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो .. २८..
जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते .
मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते .. २९..
देहेऽहंभावमापन्नो राजाहं लोकविश्रुतः .
इत्यस्मिन्मनुते जन्तुः कृमिविङ्भस्मसंज्ञिते .. ३०..
त्वगस्थिमांसविण्मूत्ररेतोरक्तादिसंयुतः .
विकारी परिणामी च देह आत्मा कथं वद .. ३१..
यमास्थाय भवाँल्लोके दग्धुमिच्छति लक्ष्मण .
देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि .. ३२..
देहोऽहमिति यो बुद्धिरविद्या सा प्रकीर्तिता .
नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते .. ३३..
अविद्या संसृतेर्हेतुर्विद्या तस्या निवर्तिका .
तस्माद्यत्नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः .
कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन .. ३४..
तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा .
येनाविष्टः पुमान्हन्ति पितृभ्रातृसुहृत्सखीन् .. ३५..
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् .
धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं परित्यज .. ३६..
क्रोध एष महान् शत्रुस्तृष्णा वैतरणी नदी .
सन्त्तोषो नन्दनवनं शान्तिरेव हि कामधुक् .. ३७..
तस्म्मच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते .
देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः .. ३८..
आत्मा शुद्धः स्वयंज्योतिरविकारी निराकृतिः .
यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः .. ३९..
तावत्संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः .
तस्मात्त्वं सर्वदा भिन्नमात्मानं हृदि भावय .. ४०..
बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः .
भुञ्जन्प्रारब्धमखिलं सुखं वा दुःखमेव वा .. ४१..
प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे .
बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव .. ४२..
अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः .
एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा .. ४३..
संसारदुःखैरखिलैर्बाध्यसे न कदाचन .
त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा .. ४४..
समागमं प्रतीक्षम्ब न दुःखैः पीड्यसे चिरम् .
न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम् .. ४५..
यथा प्रवाहपतितप्लवानां सरितां तथा .
चतुर्दशसमासङ्ख्या क्षणार्द्धमिव जायते .. ४६..
अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः .
एवं चेत्सुखसंवासो भविष्यति वने मम .. ४७..
इत्युक्त्वा दण्डवन्मातुः पादयोरपतच्चिरम् .
उत्थाप्याङ्केसमावेश्य आशीर्भिरभ्यनन्दयत् .. ४८..
सर्वे देवाः सगन्धर्वा ब्रह्मविष्णुशिवादयः .
रक्षन्तु त्वां सदा यान्तं तिष्ठन्तं निद्रयायुतम् .. ४९..
इति प्रस्थापयामास समालिङ्ग्य पुनः पुनः .
लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्गदः .. ५०..
आह राम ममान्तःस्थः संशयोऽयं त्वया हृतः .
यास्यामि पृष्ठतो राम सेवां कर्तुं तदादिश .. ५१..
अनुगृह्णीष्व मां राम नोचेत्प्राणांस्त्यजाम्यहम् .
तथेतिराघवोऽप्याहलक्ष्मणं याहि मा चिरम् .. ५२..
प्रतस्थे तां समाधातुं गतः सीतापतिर्विभुः .
आगतं पतिमालोक्य सीता सुस्मितभाषिणी .. ५३..
स्वर्णपात्रस्थसलिलैः पादौ प्रक्षाल्य भक्तितः .
पप्रच्छ पतिमालोक्य देव किं सेनया विना .. ५४
आगतोऽसि गतः कुत्र श्वेतच्छत्रं च ते कुतः .
वादित्राणि न वान्द्यते किरीटादिविवर्जितः .. ५५..
सामन्तराजसहितः सम्भ्रमान्नागतोऽसि किम् .
इति स्मसीतया पृष्टो रामः सस्मितमब्रवीत् .. ५६..
राज्ञा मे दण्डकारण्ये राज्यं दत्तं शुभेऽखिलम् .
अतस्तत्पालनार्थाय शीघ्रं यास्यामि भामिनि .. ५७..
अद्यैव यास्यामि वनं त्वं तु श्वश्रूसमीपगा .
शुश्रूषां कुरु मे मातुर्न मिथ्यावादिनो वयम् .. ५८..
इति ब्रुवन्तं श्रीरामं सीता भीताब्रवीद्वचः .
किमर्थं वनराज्यं ते पित्रा दत्तं महात्मना .. ५९..
तामाह रामः कैकेय्यै राजा प्रीतो वरं ददौ .
भरताय ददौ राज्यं वनवासं ममानघे .. ६०..
चतुर्दश समास्तत्र वासो मे किल याचितः .
तया देव्या ददौ राजा सत्यवादी दयापरः .. ६१..
अतः शीघ्रं गमिष्यामि मा विघ्नं कुरु भामिनि .
श्रुत्वा तद्रामवचनं जानकी प्रीतिसंयुता .. ६२..
अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि .
इत्याह मां विना गन्तुं तव राघव नोचितम् .. ६३..
तामाह राघवः प्रीतः स्वप्रियां प्रियवादिनीम् .
कथं वनं त्वां नेष्येऽहं बहुव्याघ्रमृगाकुलम् .. ६४..
राक्षसा घोररूपाश्च सन्ति मानुषभोजिनः .
सिंहव्याघ्रवराहाश्च सञ्चरन्ति समन्ततः .. ६५..
कट्वम्लफलमूलानि भोजनार्थं सुमध्यमे .
अपूपानपि व्यञ्जनानि विद्यन्ते न कदाचन .. ६६..
काले काले फलं वापि विद्यते कुत्र सुन्दरि .
मार्गो न दृश्यते क्वापि शर्कराकण्टकान्वितः .. ६७..
गुहागह्वरसम्बाधं झल्लीदंशादिभिर्युतम् .
एवं बहुविधं दोषं वनं दण्डकसज्ञितम् .. ६८..
पादचारेण गन्तव्यं शीतवातातपादिमत् .
राक्षसादीन्वने दृष्ट्वा जीवितं हास्यसेऽचिरात् .. ६९..
तस्माद्भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्यसि मां पुनः .
रामस्य वचनं श्रुत्वा सीता दुःखसमन्विता .. ७०..
प्रत्युवाच स्फुरद्वक्त्रा किञ्चित्कोपसमन्विता .
कथं मामिच्छसे त्यक्तुं धर्मपत्नीं पतिव्रताम् .. ७१..
त्वदनन्यामदोषां मां धर्मज्ञोऽसि दयापरः .
त्वत्समीपे स्थितां राम को वा मां धर्षयेद्वने .. ७२..
फलमूलादिकं यद्यत्तव भुक्तावशेषितम् .
तदेवामृततुल्यं मे तेन तुष्टा रमाम्यहम् .. ७३..
त्वया सह चरन्त्या मे कुशाः काशाश्च कण्टकाः .
पुष्पास्तरणतुल्या मे भविष्यन्ति न संशयः .. ७४..
अहं त्वां क्लेशये नैव भवेयं कार्यसाधिनी .
बाल्ये मां वीक्ष्य कश्चिद्वैज्योतिःशास्त्रविशारदः .. ७५..
प्राह ते विपिने वासः पत्या सह भविष्यति .
सत्यवादी द्विजो भूयाद्गमिष्यामि त्वया सह .. ७६..
अन्यत्किञ्चित्प्रवक्ष्यामि श्रुत्वा मां नय काननम् .
रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः .. ७७..
सीतां विना वनं रामो गतः किं कुत्रचिद्वद .
अतस्त्वया गमिष्यामि सर्वथा त्वत्सहायिनी .. ७८..
यदिगच्छसि मं त्यत्क्त्वा प्राणांस्त्यक्ष्यामि तेऽग्रतः .
इति तं निश्चयं ज्ञात्वा सीताया रघुनन्दनः .. ७९..
अब्रवीद्देवि गच्छ त्वं वनं शीघ्रं मया सह .
अरुन्धत्यै प्रयच्छाशु हारानाभरणानि च .. ८०..
ब्राह्मणेभ्यो धनं सर्वं दत्त्वा गच्छामहे वनम् .
इत्युक्त्वा लक्ष्मणेनाशु द्विजानाहूय भक्तितः .. ८१..
ददौ गवां वृन्दशतं धनानि
        वस्त्राणि दिव्यानि विभूषणानि .
कुटुम्बवद्भ्यः श्रुतशीलवद्भ्यो
        मुदा द्विजेभ्यो रघुवंशकेतुः .. ८२..
अरुन्धत्यै ददौ सीता मुख्यान्याभरणानि च .
रामो मातुः सेवकेभ्यो ददौ धनमनेकधा .. ८३..
स्वकान्तःपुरवासिभ्यः सेवकेभ्यस्तथैव च .
पौरजानपदेभ्यश्च ब्राह्मणेभ्यः सहस्रशः .. ८४..
लक्ष्मणोऽपि सुमित्रां तु कौसल्यायै समर्पयत् .
धनुष्पाणिः समागत्य रामस्याग्रे व्यवस्थितः .. ८५..
रामः सीता लक्ष्मणश्च जग्मुः सर्वे नृपालयम् .. ८६..
श्रीरामः सह सीतया नृपपथे गच्छन् शनैः सानुजः .
पौरान् जानपद्द्कुतूहलदृशः सानन्दमुद्वीक्षयन् .
श्यामः कामसहस्रसुन्दरवपुः कान्त्या दिशो भासयन् .
पादन्यासपवित्रिताखिलजगत् प्रापालयं तत्पितुः .. ८७..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अयोध्याकाण्डे चतुर्थः सर्गः .. ४..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अयोध्या काण्डः ..
       .. पञ्चमः सर्गः ..
आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकीम् .
लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम् .. १..
कैकेय्या वरदानादि श्रुत्वा दुःखसमावृताः .
बत राजा दशरथः सत्यसन्धं प्रियं सुतम् .. २..
स्त्रीहेतोरत्यजत्कामी तस्य सत्यवता कुतः .
कैकेयी वा कथं दुष्टा रामं सत्यं प्रियङ्करम् .. ३..
विवासयामास कथं क्रूरकर्मातिमूढधीः .
हे जना नात्र वस्तव्यं गच्छमोऽद्यैव काननम् .. ४..
यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति .
पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम् .. ५..
पुंभिः कदाचिद्दृष्ट्वा वा जानकी लोकसुन्दरी .
सापि पादेन गच्छन्ती जनसङ्घेष्वनावृता .. ६..
रामोऽपि पादचारेण गजाश्वादिविवर्जितः .
गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरम् .. ७..
राक्षसी कैकेयीनाम्नी जाता सर्वविनाशिनी .
रामस्यापि भवेद्दुःखं सीतायाः पादयानतः .. ८..
बलवान्विधिरेवात्र पुंप्रयत्नो हि दुर्बलः .
इति दुःखाकुले वृन्दे साधूनां मुनिपुङ्गवः .. ९..
अब्रवीद्वामदेवोऽथ साधूनां सङ्घमध्यगः .
मानुशोचथ रामं वा सीतां वा वच्मि तत्त्वतः .. १०..
एष रमः परो विष्णुरादिनारायणः स्मृतः .
एषा सा जानकी लक्ष्मीर्योगमायेति विश्रुता .. ११..
असौ शेषस्तमन्वेति लक्ष्मणाख्यश्च साम्प्रतम् .
एष मायागुणैर्युक्तस्तत्तदाकारवानिव .. १२..
एष एव रजोयुक्तो ब्रह्माभूद्विश्वभावनः .
सत्त्वाविष्टस्तथा विष्णुस्त्रिजगत्प्रतिपालकः .. १३..
एष रुद्रस्तामसोऽन्ते जगत्प्रलयकारणम् .
एष मत्स्यः पुरा भूत्वा भक्तं वैवस्वतं मनुम् .. १४..
नाव्यारोप्य लयस्यान्ते पालयामास राघवः .
समुद्रमथने पूर्वं मन्दरे सुतलं गते .. १५..
अधारयत्स्वपृष्ठेऽद्रिं कूर्मरूपी रघूत्तमः .
मही रसातलं याता प्रलये सूकरोऽभवत् .. १६..
तोलयामास दंष्ट्राग्रे तां क्षोणीं रघुनन्दनः .
नारसिंहं वपुः कृत्वा प्रह्लादवरदः पुरा .. १७..
त्रैलोक्यकण्टकं रक्षः पाटयामास तन्नखैः .
पुत्रराज्यं हृतं दृष्ट्वा ह्यदित्या याचितः पुरा .. १८..
वामनत्वमुपागम्य याञ्चया चाहरत्पुनः .
दुष्टक्षत्रियभूभारनिवृत्त्यै भार्गवोऽभवत् .. १९..
स एव जगतां नाथ इदानीं रामतां गतः .
रावणादीनि रक्षांसि कोटिशो निहनिष्यति .. २०..
मानुषेणैव मरणं तस्य दृष्टं दुरात्मनः .
राज्ञा दशरथेनापि तपसाराधितो हरिः .. २१..
पुत्रत्वाकाङ्क्षया विष्णोस्तदा पुत्रोऽभवद्धरिः .
स एव विष्णुः श्रीरामो रावणादिवधाय हि .. २२..
गन्ताद्यैव वनं रामो लक्ष्मणेन सहायवान् .
एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी .. २३..
राजा वा कैकेयी वापि नात्र कारणमण्वपि .
पूर्वेद्युर्नारदः प्राह भूभारहरणाय च .. २४..
रामोऽप्याह स्वयं साक्षाच्छ्वो गमिष्याम्यहं वनम् .
अतो रामं समुद्दिश्य चिन्तां त्यजत बालिशाः .. २५..
रामरामेति ये नित्यं जपन्ति मनुजा भुवि .
तेषां मृत्यु भयादीनि न भवन्ति कदाचन .. २६..
का पुनस्तस्य रामस्य दुःखशङ्का महात्मनः .
रामनाम्नैव मुक्तिः स्यात्कलौ नान्येन केनचित् .. २७..
मायामानुषरूपेण विडम्बयति लोककृत् .
भक्तानां भजार्थाय रावणस्य वधाय च .. २८..
राज्ञश्चाभीष्टसिद्ध्यर्थं मानुषं वपुराश्रितः .
इत्युक्त्वा विररामाथ वामदेवो माहामुनिः .. २९..
श्रुत्वा तेऽपि द्विजाः सर्वे रामं ज्ञात्वा हरिं विभुम् .
जहुर्हृत्संशयग्रन्थिं राममेवान्वचिन्तयन् .. ३०..
य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः .
तस्य रामे दृढा भक्तिर्भवेद्विज्ञानपूर्विका .. ३१..
रहस्यं गोपनीयं वो यूयं वै राघवप्रियाः .
इत्युक्त्वा प्रययौ विप्रस्तेऽपि रामं परं विदुः .. ३२..
ततो रामः समाविश्य पितृगेहमवारितः .
सानुजः सीतया गत्वा कैकेयीमिदमब्रवीत् .. ३३..
आगताः स्मो वयं मातस्त्रयस्ते सम्मतं वनम् .
गन्तुं कृतधियः शीघ्रमाज्ञापयतु नः पिता .. ३४..
इत्युक्ता सहसोत्थाय चीराणि प्रददौ स्वयम् .
रामाय लक्ष्मणायाथ सीतायै च पृथक् पृथक् .. ३५..
रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधात् .
लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानती .. ३६..
हस्ते गृहीत्वा रामस्य लज्जया मुखमैक्षत .
रामो गृहीत्वा तच्चीरम्ंशुके पर्यचेष्टयत् .. ३७..
तद् दृष्ट्वा रुरुदः सर्वे राजदाराः समन्ततः .
वसिष्ठस्तु तदाकर्ण्य रुदितं भर्त्सयन् रुषा .. ३८..
कैकेयीं प्राह दुर्वृत्ते राम एव त्वया वृतः .
वनवासाय दुष्टे त्वं सीतायै किं प्रयच्छसि .. ३९..
यदि रामं समन्वेति सीता भक्त्या पतिव्रता .
दिव्याम्बरधरा नित्यं सर्वाभरणभूषितम् .. ४०..
रमयत्वनिशं रामं वनदुःखनिवारिणी .
राजा दशरथोऽप्याह सुमन्त्रं रथमानय .. ४१..
रथमारुह्य गच्छन्तु वनं वनचरप्रियाः .
इत्युक्त्वा राममालोक्य सीतां चैव सलक्ष्मणम् .. ४२..
दुःखान्निपतितो भूमौ रुरोदाश्रुपरिप्लुतः .
आरुरोह रथं सीता शीघ्रं रामस्य् पश्यतः .. ४३..
रामः प्रदक्षिणं कृत्वा पितरं रथमारुहत् .
लक्ष्मणः खड्गयुगलं धनुस्तूणीयुगं तथा .. ४४..
गृहीत्वा रथमारुह्य नोदयामास सारथिम् .
तिष्ठ तिष्ठ सुमन्त्रेति राजा दशरथोऽब्रवीत् .. ४५..
गच्छ गच्छेति रामेण नोदितोऽचोदयद्रथम् .
रामे दूरं गते राजा मूर्च्छितः प्रापतद्भुवि .. ४६..
पौरास्तु बालवृद्धाश्च वृद्धा ब्राह्मणसत्तमाः .
तिष्ठ तिष्ठेति रामेति क्रोशन्तो रथमन्वयुः .. ४७..
राजा रुदित्वा सुचिरं मां नयन्तु गृहं प्रति .
कौसल्याया राममातुरित्याह परिचारकान् .. ४८..
किञ्चित्कालं भवेत्तत्र जीवनं दुःखितस्य मे .
अत ऊर्ध्वं न जीवामि चिरं रामं विना कृतः .. ४९..
ततो गृहं प्रविश्यैव कौसल्यायाः पपात ह .
मूर्च्छितश्च चिरादुद्ध्वा तूष्णीमेवावतस्थिवान् .. ५०..
रामस्तु तमसातीरं गत्वा तत्रावसत्सुखी .
जलं प्राश्य निराहारो वृक्षमूलेऽस्वपद्विभुः .. ५१..
सीतया सह धर्मात्मा धनुष्पाणिस्तु लक्ष्मणः .
पालयामास धर्मज्ञः सुमन्त्रेण समन्वितः .. ५२..
पौराः सर्वे समागत्य स्थितास्तस्याविदूरतः .
शक्ता रामं पुरं नेतुं नोचेद्गच्छामहे वनम् .. ५३..
इति निश्चयमाज्ञाय तेषां रामोऽतिविस्मितः .
नाहं गच्छामि नगरमेते वै क्लेशभागिनः .. ५४..
भविष्यन्तीति निश्चित्य सुमन्त्रमिदमब्रवीत् .
इदानीमेव गच्छामः सुमन्त्र रथमानय .. ५५..
इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत् .
आरुह्य रामः सीता च लक्ष्मणोऽपि ययुर्द्रुतम् .. ५६..
अयोध्याभिमुखं गत्वा किञ्चिद्दूरं ततो ययुः .
तेऽपि राममदृष्ट्वैव प्रातरुत्थाय दुःखिताः .. ५७..
रथनेमिगतं मार्गं पश्यन्तस्ते पुरं ययुः .
हृदि रामं ससीतं ते ध्यायन्तस्तथुरन्वहम् .. ५८..
सुमन्त्रोऽपि रथं शीघ्रं नोदयामास सादरम् .
स्फीतान् जनपदान्पश्यन् रामः सीतासमन्वितः .. ५९..
गङ्गातीरं समागच्छच्छृङ्गवेराविदूरतः .
गङ्गां दृष्ट्वा नमस्कृत्य स्नात्वा सानन्दमानसः .. ६०..
शिंशिपावृक्षमूले स निषसाद रघूत्तमः .
ततो गुहो जनैः श्रुत्वा रामागममहोत्सवम् .. ६१..
सखायं स्वामिनं द्रष्टुं हर्षात्तूर्णं समापतत् .
फलानि मधुपुष्पादि गृहीत्वा भक्तिसंयुतः .. ६२..
रामस्याग्रे विनिक्षिप्य दण्डवत्प्रापतद्भुवि .
गुहमुत्थाप्य तं तूर्णं राघवः परिषस्वजे .. ६३..
संपृष्टकुशलो रामं गुहं प्राञ्जलिरब्रवीत् .
धन्योऽहमद्य मे जन्म नैषादं लोकपावन .. ६४..
बभूव परमानदः स्पृष्ट्वा तेऽङ्गं रघूत्तम .
नैषादराज्यमेतत्ते किङ्करस्य रघूत्तम .. ६५..
त्वदधीनं वसन्नत्र पालयास्मान् रघूद्वह .
आगच्छ यामो नगरं पावनं कुरु मे गृहम् .. ६६..
गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे .
अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम .. ६७..
रामस्तमाह सुप्रीतो वचनं शृणु मे सखे .
न वेक्ष्यामि गृहं ग्रामं नव वर्षाणि पञ्च च .. ६८..
दत्तमन्येन नो भुञ्जे फलमूलादि किञ्चन .
राज्यं ममैतत्तं सर्वं त्वं सखा मेऽतिवल्लभः .. ६९..
वटक्षीरं समानाय्य जटामुकुटमादरात् .
बबन्ध लक्ष्मणेनाथ सहितो रथुनन्दनः .. ७०..
जलमा तु सम्प्राश्य सीतया सह राघवः .
आस्तृतं कुशपर्णाद्यैः शयनं लक्ष्मणेन हि .. ७१..
उवास तत्र नगरप्रासादाग्रे यथा पुरा .
सुष्वाप तत्र वैदेह्या पर्यङ्क इव संस्कृते .. ७२..
ततोऽविदूरे परिगृह्य चापं
        सबाणतूणीरधनुः स लक्ष्मणः .
ररक्ष रामं परितो विपश्यन्
        गुहेन सार्धं सशरासनेन .. ७३..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अयोध्याकाण्डे पञ्चमः सर्गः .. ५..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अयोध्या काण्डः ..
       .. षष्ठः सर्गः ..
सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः .
लक्ष्मणं प्राह विनयाद् भ्रातः पश्यसि राघवम् .. १..
शयानं कुशपत्रौवसंस्तरे सीतया सह .
यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे .. २..
कैकेयी रामदुःखस्य कारणं विधिना कृता .
मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत् .. ३..
तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम .
कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च .. ४..
स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः .. ५..
सुखस्य दुःखस्य न कोऽपि दाता परो
                ददातीति कुबुद्धिरेषा .
अहं करोमीति वृथभिमानः
                स्वकर्मसूत्रग्रथितो हि लोकः .. ६..
सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः .
स्वयमेवाचरन्कर्म तथा तत्र विभाव्यते .. ७..
सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः .
यद्यद्यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत् .. ८..
न मे भोगागमे वाञ्छा न मे भोगविवर्जने .
आगच्छत्वथ मागच्छत्वभोगवशगो भवेत् .. ९..
स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा .
कृतं शुभाशुभं कर्म भोज्यं तत्तत्र नान्यथा .. १०..
अलं हर्षविषादाभ्यां शुभाशुभफलोदये .
विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः .. ११..
सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते .
शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत् .. १२..
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् .
द्वयमेतद्धि जन्तूनामालङ्घ्य दिनरात्रिवत् .. १३..
सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् .
द्वयमन्योन्यसंयुक्तं प्रोच्यते जलकङ्कवत् .. १४..
तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु .
न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात् .. १५..
गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः .
बभूव रामः सलिलं स्पृष्ट्वा प्रातः समाहितः .. १६..
उवाच शीघ्रं सुदृढं नावमानय मे सखे .
श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः .. १७..
स्वयमेव दृढं नावमानिनाय सुलक्षणाम् .
स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च .. १८..
वाहये ज्ञातिभिः सार्धमहमेव समाहितः .
तथेति राघवः सीतामारोप्य शुभलक्षणाम् .. १९..
गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः .
आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह च .. २०..
गुहस्तान्वाहयामास ज्ञातिभिः सहितः स्वयम् .
गङ्गामध्ये गतां गङ्गां प्रार्थयामास जानकी .. २१..
देवि गङ्गे नमस्तुभ्यं निवृत्ता वनवासतः .
रामेण सहिताहं त्वां लक्ष्मणेन च पूजये .. २२..
सुरामांसोपहारैश्च नानाबलिभिरादृता .
इत्युक्त्वा परकूलं तौ शनैरुत्तीर्य जग्मतुः .. २३..
गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह .
अनुज्ञां देहि राजेन्द्र नोचेत्प्राणांस्त्यजाम्यहम् .. २४..
श्रुत्वा नैषादिवचनं श्रीरामस्तमथाब्रवीत् .
चतुर्दश समाः स्थित्वा दण्डके पुनरप्यहम् .. २५..
आयास्याभ्युदितं सत्यं नासत्यं रामभाषितम् .
इत्युक्त्वालिङ्ग्य तं भक्तं समाश्वास्य पुनः पुनः .. २६..
निवर्तयामास गुहं सोऽपि कृच्छ्राद्ययौ गृहम् .. २७..
तत्र मेघ्यं मृगं हत्वा पक्त्वा हुत्वा च ते त्रयः .
भुक्त्वा वृक्षतले सुप्त्वा सुखमासत तां निशाम् .. २८..
ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः .
भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः .
तत्रैकं वटुकं दृष्ट्वा रामः प्राह च हे वटो .. २९..
रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः .
आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ .. ३०..
तत्श्रुत्वा सहसा गत्वा पादयोः पतितो मुनेः .
स्वामिन् रामः समागत्य वनाद् बहिरवस्थितः .. ३१..
सभार्यः सानुजः श्रीमानाह मां देवसन्निभः .
भरद्वाजाय मुनये ज्ञापयस्व यथोचितम् .. ३२..
तत्श्रुत्वा सहसोत्थाय भरद्वाजो मुनीश्वरः .
गृहीत्वार्घ्यं च पाद्यं च रामसामीप्यमाययौ .. ३३..
दृष्ट्वा रामं यथान्यायं पूजयित्वा सलक्ष्मणम् .
आह मे पर्णशालां भो राम राजीवलोचन .. ३४..
आगच्छ पादरजसा पुनीहि रघुनन्दन .
इत्युक्त्वोटजमानीय सीतया सह रघावौ .. ३५..
भक्त्या पुनः पूजयित्वा चकारातिथ्यमुत्तमम् .
अद्याहं तपसः पारं गतोऽमि तव सङ्गमात् .. ३६..
ज्ञातं राम तवोदन्तं भूतं चागामिकं च यत् .
जानामि त्वां परात्मानं मायया कार्यमानुषम् .. ३७..
यदर्थमवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा .
यदर्थं वनवासस्ते यत्करिष्यसि वै पुनः .. ३८..
जानामि ज्ञानदृष्ट्याहं जातया त्वदुपासनात् .
इतः परं त्वां किं वक्ष्ये कृतार्थोऽहं रघूत्तम .. ३९..
यस्त्वां पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परम् .
रामस्तमभिवाद्याह सीतालक्ष्मणसंयुतः .. ४०..
अनुग्राह्यस्त्वया ब्रह्मन्वयं क्षत्रियबान्धवाः .
इति सम्भाष्य तेऽन्योन्यमुषित्वा मुनिसन्निधौ .. ४१..
प्रातरुत्थाय यमुनामुत्तीर्य मुनिवारकैः .
कृताप्लवने मुनिना दृष्टमार्गेण राघवः .. ४२..
प्रययौ चित्रकूटाद्रिं वाल्मीकेर्यत्र चाश्रमः .
गत्वा रामोऽथवाल्मीकेराश्रमं ऋषिसङ्कुलम् .. ४३..
नानामृगद्विजाकीर्णं नित्यपुष्पफलाकुलम् .
तत्र दृष्ट्वा समासानं वाल्मीकिं मुनिसत्तमम् .. ४४..
ननाम शिरसा रामो लक्ष्मणेन च सीतया .
दृष्ट्वा रामं रमानाथं वाल्मीकिर्लोकसुन्दरम् .. ४५..
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् .
कन्दर्पसदृशाकारं कमनीयाम्बुजेक्षणम् .. ४६..
दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः .
आलिङ्ग्य परमानन्दं रामं हर्षाश्रु लोचनः .. ४७..
पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरदृतः .
फलमूलैः स मधुरैर्भोजयित्वा च लालितः .. ४८..
राघवः प्राञ्जलिः प्राह वाल्मीकिं विनयान्वितः .
पितुराज्ञां पुरस्कृत्य दण्डकानागता वयम् .. ४९..
भवन्तो यदि जानन्ती किं वक्ष्यामोऽत्र कारणम् .
यत्र मे सुखवासाय भवेत्स्थानं वदस्व तत् .. ५०..
सीतया सहितः कालं किञ्चित्तत्र नयाम्यहम् .
इत्युक्तो राघवेणासौ मुनिः सस्मितमब्रवीत् .. ५१..
त्वमेव सर्वलोकानां निवासस्थानमुत्तमम् .
तवापि सर्वभूतानि निवाससदनानि हि .. ५२..
एवं साधारणं स्थानमुक्तं ते रघुनन्दन .
सीतया सहितस्येन विशेषं पृच्छतस्तव .
तद्वक्ष्यामि रघुश्रेष्ठ यत्ते नियतमन्दिरम् .. ५३..
शान्तानां समदृष्टीनामद्वेष्टणां च जन्तुषु .
त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम् .. ५४..
धर्माधर्मान्परित्यज्य त्वामेव भजतोऽनिशम् .
सीतया सह ते राम तस्य हृत्सुखमन्दिरम् .. ५५..
त्वन्मन्त्रजापको यस्तु त्वामेव शरणं गतः .
निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम् .. ५६..
निरहङ्कारिणः शान्ता ये रागद्वेषवर्जिताः .
समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम् .. ५७..
त्वयि दत्तमनोबुद्धिर्यः सन्तुष्ट सदाः भवेत् .
त्वयि सन्त्यक्तकर्मा यस्तन्मनस्ते शुभं गृहम् .. ५८..
यो न द्वेष्ट्यप्रियं प्राप्य प्रियं प्राप्य न हृष्यते .
सर्वं मायेति निश्चित्य त्वां भजेत्तन्मनो गृहम् .. ५९..
षड्भावादिविकारान्यो देहे पश्यति नात्मनि .
क्षुत्तृट् सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते .. ६०..
संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहम् .. ६१..
पश्यन्ति ये सर्वगुहाशयस्थं त्वां
                चिद्घनं सत्यमनन्तमेकम् .
अलेपकं सर्वगतं वरेण्यं तेषां
                हृदब्जे सह सीतया वस .. ६२..
निरन्तराभ्यासदृढीकृतात्मनां
                त्वत्पादसेवापरिनिष्ठितानाम् .
त्वन्नामकीर्त्या हतकल्मषाणां
                सीतासमेतस्य गृहं हृदब्जे .. ६३..
राम त्वन्नाममहिमा वर्ण्यते केन वा कथम् .
यत्प्रभावादहं राम ब्रह्मर्षित्वमवाप्तवान् .. ६४..
अहं पुरा किरातेषु किरातैः सह वर्धितः .
जन्ममात्रद्विजत्वं मे शूद्राचाररतः सदा .. ६५..
शूद्रायां बहवः पुत्रा उत्पन्ना मेऽजितात्मनः .
ततश्चोरश्च सङ्गम्य चौरोऽहमभवं पुरा .. ६६..
धनुर्बाणधरो नित्यं जीवानामन्तकोपमः .
एकदा मुनयः सप्त दृष्टा महति कानने .. ६७..
साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभः .
तानन्वधावं लोभेन तेषां सर्वपरिच्छदान् .. ६८..
ग्रहीतुकामस्तत्राहं तिष्ठ तिष्ठेति चाब्रवम् .
दृष्ट्वा मां मुनयोऽपृच्छन्किमायासि द्विजाधमा .. ६९..
अहं तानब्रवं किञ्चिदादातुं मुनिसत्तमाः .
पुत्रदारादयः सन्ति बहवो मे बुभुक्षिताः .. ७०..
तेषां संरक्षणार्थाय चरामि गिरिकानने .
ततो मामूचुरव्यग्राः पृच्छ गत्वा कुटुम्बकम् .. ७१..
यो यो मया प्रतिदिनं क्रियते पापसञ्चयः .
यूयं तद्भागिनः किं वा नेति वेतिपृथक्पृथक् .. ७२..
वयं स्थास्यामहे तावदागमिष्यसि निश्चयः .
तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम् .. ७३..
अपृच्छं पुत्रदारादींस्तैरुक्तोऽहं रघूत्तम .
पापं तवैव तत्सर्वं वयं तु फलभागिनः .. ७४..
तत्श्रुत्वा जातनिर्वेदो विचार्य पुनरागमम् .
मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः .. ७५..
मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम् .
धनुरादीन्परित्यज्य दण्डवत्पतितोऽस्म्यहम् .. ७६..
रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं निरयार्णवम् .
इत्यग्रे पतितं दृष्ट्वा मामूचुर्मुनिसत्तमाः .. ७७..
उत्तिष्ठोत्तिष्ठ भद्रं ते सफलः सत्समागमः .
उपदेक्ष्यामहे तुभ्यं किञ्चित्तेनैव मोक्ष्यसे .. ७८..
परस्परं समालोच्य दुर्वृत्तोयं द्विजाधमः .
उपेक्ष्य एव सद्वृत्तस्तथापि शरणं गतः .
रक्षणीयः प्रयत्नेन मोक्षमार्गोपदेशतः .. ७९..
इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम् .
एकाग्रमनसात्रैव मरेति जप सर्वदा .. ८०..
आगच्छामः पुनर्यावत्तावदुक्तं सदा जप .
इत्युक्त्वा प्रययुः सर्वे मुनयो दिव्यदर्शिनाः .. ८१..
अहं यथोपदिष्टं तैस्तथाकरवमञ्जसा .
जपन्नेकाग्रमनसा बाह्यं विस्मृतवानहम् .. ८२..
एवं बहुतिथे काले गते निश्चलरूपिणः .
सर्वसङ्गविहीनस्य वल्मीकोऽभून्ममोपरि .. ८३..
ततो युगसहस्रान्ते ऋषयः पुनरागमन् .
मामूचुर्निष्क्रमस्वेति तत्श्रुत्वा तूर्णमुत्थितः .. ८४..
वल्मीकान्निर्गतश्चाहं नीहारादिव भास्करः .
मामप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर .. ८५..
वल्मीकात्सम्भवो यस्माद् द्वितीयं जन्म तेऽभवत् .
इत्युक्त्वा ते ययुर्दिव्यगतिं रघुकुलोत्तम .. ८६..
अहं ते राम नाम्नश्च प्रभावादीदृशोऽभवम् .
अद्य साक्षात्प्रपश्यामि ससीतं लक्ष्मणेन च .. ८७..
रामं राजीवपत्राक्षं त्वां मुक्तो नात्र संशयः .
आगच्छ राम भद्रं ते स्थलं वै दर्शयाम्यहम् .. ८८..
एवमुक्त्वा मुनिः श्रीमाँल्लक्ष्मणेन समन्वितः .
शिष्यैः परिवृतो गत्वा मध्ये पर्वतगङ्गयोः .. ८९..
तत्र शालां सुविस्तीर्णं कारयामास वासभूः .
प्राक्पश्चिमं दक्षिणोदक् शोभनं मन्दिरद्वयम् .. ९०..
जानक्या सहितो रामो लक्ष्मणेन समन्वितः .
तत्र ते देवसदृशा ह्यवसन् भवनात्तमे .. ९१..
वाल्मीकिना तत्र सुपूजितोऽयं
                रामः ससीतः सह लक्ष्मणेन .
देवैर्मुनीद्रैः सहितो मुदास्ते
                स्वर्गे यथा देवपतिः सशच्या .. ९२..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अयोध्याकाण्डे षष्ठः सर्गः .. ६..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अयोध्या काण्डः ..
       .. सप्तमः सर्गः ..
सुमन्त्रोऽपि तदायोध्यां दिनान्ते प्रविवेश ह .
वस्त्रेण मुखमाच्छाद्य बाष्पाकुलितलोचनः .. १..
बहिरेव रथं स्थाप्य राजानं द्रष्टुमाययौ .
जय शब्देन राजानं स्तुत्वा तं प्रणनाम ह .. २..
ततो राजा नमन्तं तं सुमन्त्रं विह्वलोऽब्रवीत् .
सुमन्त्र रामः कुत्रास्ते सीतया लक्ष्मणेन च .. ३..
कुत्र त्यक्तस्त्वया रामः किं मां पापिनमब्रवीत् .
सीता वा लक्ष्मणो वापि निर्दयं मां किमब्रवीत् .. ४..
हा राम हा गुणनिधे हा सीते प्रियवादिनि .
दुःखार्णवे निमग्नं मां म्रियमाणं न पश्यसि .. ५..
विलप्यैवं चिरं राजा निमग्नो दुःखसागरे .
एवं मन्त्री रुदन्तं तं प्राञ्जलिर्वाक्यमब्रवीत् .. ६..
रामः सीता च सौमित्रिर्मया नीता रथेन ते .
शृङ्गवेरपुराभ्याशे गङ्गाकूले व्यवस्थिताः .. ७..
गुहेन किञ्चिदानीतं फलमूलादिकं च यत् .
स्पृष्ट्वा हस्तेन सम्प्रीत्या नाग्रहीद्विससर्ज तत् .. ८..
वटक्षीरः समानाय्य गुहेन रघुनन्दनः .
जटामुकुटमाबद्ध्य मामाह नृपते स्वयम् .. ९..
सुमन्त्र ब्रूहि राजानं शोकस्तेऽस्तु न मत्कृते .
साकेतादधिकं सौख्यं विपिने नो भविष्यति .. १०..
मातुर्मे वन्दनं ब्रूहि शोकं त्यजतु मत्कृते .
आश्वासयतु राजानं वृद्धं शोकपरिप्लुतम् .. ११..
सीता चाश्रुपरीताक्षी मामाह नृपसत्तम .
दुःखगद्गदया वाचा रामं किञ्चिदवेक्षती .. १२..
साष्टाङ्ग प्रणिपातं मे ब्रूहि श्वश्रोः पदाम्बुजे .
इति प्ररुदती सीता गता किञ्चिदवाङ्मुखी .. १३..
ततस्तेऽश्रुपरीताक्षा नावमारुरुहुस्तदा .
यावद्गङ्गां समुत्तीर्य गतास्तावदहं स्थितः .. १४..
ततो दुःखेन महता पुनरेवाहमागतः .
ततो रुदन्ती कौसल्या राजनमिदमब्रवीत् .. १५..
कैकेय्यै प्रियभार्यायै प्रसन्नो दत्तवान्वरम् .
त्वं राज्यं देहि तस्यैव मत्पुत्रः किं विवासितः .. १६..
कृत्वा त्वमेव तत्सर्वमिदानीं किं नु रोदिषि .
कौसल्यावचनं श्रुत्वा क्षते स्पृष्ट इवाग्निना .. १७..
पुनः शाकाश्रुपूर्णाक्षः कौसल्यामिदमब्रवीत् .
दुःखेन म्रियमाणं मां किं पुनर्दुःखयस्यलम् .. १८..
इदानीमेव मे प्राणा उत्क्रमिष्यन्ति निश्चयः .
शप्तोऽहं बाल्यभावेन केनचिन्मुनिना पुरा .. १९..
पुराहं यौवने दृप्तचापबाणधरो निशि .
अचरं मृगयासक्तो नद्यास्तीरे महावने .. २०..
तत्रार्धरात्रसमये मुनिः कश्चित्तृषार्दितः .
पिपासार्दितयोः पित्रोर्जलमानेतुमुद्यतः .
अपूरयज्जले कुम्भं तदा शब्दोऽभवन्महान् .. २१..
गजः पिबति पानीयमिति मत्वा महानिशि .
बाणं धनुषि सन्धाय शब्दवेधिनमक्षिपम् .. २२..
हा हतोऽस्मीति तत्राभूच्छब्दो मानुषसूचकः .
कस्यापि न कृतो दोषो मया केन हतो विधे .. २३..
प्रतीक्षते मां माता च पिता च जलकाङ्क्षया .
तत्श्रुत्वा भयसन्त्रस्तस्ततोऽहं पौरुषं वचः .. २४..
शनैर्गत्वाथ तत्पार्श्वं स्वामिन् दशरथोऽस्म्यहम् .
अजानता मया विद्धस्त्रातुमर्हसि मां मुने .. २५..
इत्युक्त्वा पादयोस्तस्य पतिता गद्गदाक्षरः .
तदा मामाह स मुनिर्मा भैषीर्नृपसत्तम .. २६..
ब्रह्महत्या स्पृशेन्न त्वां वैश्योऽहं तपसि स्थितः .
पितरौ मां प्रतीक्षेते क्षुत्तृड्भ्यां परिपीडितौ .. २७..
तयोस्त्वमुदकं देहि शीघ्रमेवाविचारयन् .
न चेत्त्वां भस्मसात्कुर्यात्पितामे यदि कुप्यति .. २८..
जलं दत्वा तु तौ नत्वा कृतं सर्वं निवेदय .
शल्यमुद्धर मे देहात्प्राणांस्त्यक्ष्यामि पीडितः .. २९..
इत्युक्तो मुनिना शीघ्रं बाणमुत्पाट्य देहतः .
सजलं कलशं धृत्वा गतोऽहं यत्र दम्पती .. ३०..
अतिवृद्धावन्धदृशौ क्षुत्पिपासार्दितौ निशि .
नायाति सलिलं गृह्य पुत्रः किं वात्र कारणम् .. ३१..
अनन्यगतिकौ वृद्धौ शोच्यौ तृट्परिपीडितौ .
आवामुपेक्षते किं वा भक्तिमानावयोः सुतः .. ३२..
इति चिन्ताव्याकुलौ तौ मत्पादन्यासजं ध्वनिम् .
श्रुत्वा प्राह पिता पुत्र किं विलम्बः कृतस्त्वया .. ३३..
देह्यावयोः सुपानीयं पिब त्वमपि पुत्रक .
इत्येवं लपतोर्भीत्या सकाशमगमं शनैः .. ३४..
पादयोः प्रणिपत्याहमब्रवं विनयान्वितः .
नाहं पुत्रस्त्वयोध्याया राजा दशरथोऽस्म्यहम् .. ३५..
पापोऽहं मृगयासक्तो रात्रौ मृगविहिंसकः .
जलावताराद्दूरेऽहं स्थित्वा जलगतं ध्वनिम् .. ३६..
श्रुत्वाहं शब्दवेधित्वादेकं बाणमथात्यजम् .
हतोऽस्मीति ध्वनिं श्रुत्वा भयात्तत्राहमागतः .. ३७..
जटां विकीर्य पतितं दृष्ट्वाहं मुनिदारकम् .
भीतो गृहीत्वा तत्पादौ रक्ष रक्षेति चाब्रवम् .. ३८..
मा भैषीरिति मां प्राह ब्रह्महत्याभयं न ते .
मत्पित्रोः सलिलं दत्त्वा नत्वा प्रार्थय जीवितम् .. ३९..
इत्युक्तो मुनिना तेन ह्यागतो मुनिहिंसकः .
रक्षेतां मां दयायुक्तौ युवां हि शरणागतम् .. ४०..
इति श्रुत्वा तु दुःखार्तौ विलप्य बहु शोच्य तम् .
पतितौ नौ सुतो यत्र नय तत्राविलम्बयन् .. ४१..
ततो नीतौ सुतो यत्र मया तौ वृद्धदम्पती .
स्पृष्ट्वा सुतं तौ हस्ताभ्यां बहुशोऽथ विलेपतुः .. ४२..
हाहेति क्रन्दमानौ तौ पुत्रपुत्रेत्यवोचताम् .
जलं देहीति पुत्रेति किमर्थं न ददास्यलम् .. ४३..
ततो मामूचतुः शीघ्रं चितिं रचय भूपते .
मया तदैव रचिता चितिस्तत्र निवेशिताः .
त्रयस्तत्राग्निरुत्सृष्टो दग्धास्ते त्रिदिवं ययुः .. ४४..
तत्र वृद्धः पिता प्राह त्वमप्येवं भविष्यसि .
पुत्रशोकेन मरणं प्राप्स्यसे वचनान्मम .. ४५..
स इदानीं मम प्राप्तः शापकालोऽनिवारितः .
इत्युक्त्वा विललापाथ राजा शोकसमाकुलः .. ४६..
हा राम पुत्र हा सीतेति लक्ष्मण गुणाकर .
त्वद्वियोगादहं प्राप्तो मृत्युं कैकेयिसम्भवम् .. ४७..
वदन्नेवं दशरथः प्राणांस्त्यक्त्वा दिवं गतः .
कौसल्या च सुमित्रा च तथान्या राजयोषितः .. ४८..
चुक्रुशुश्च विलेपुश्च उरस्ताडनपूर्वकम् .
वसिष्ठः प्रययौ तत्र प्रातर्मन्त्रिभिरावृतः .. ४९..
तैलद्रोण्यां दशरथं क्षित्वा दूतानाथाब्रवीत् .
गच्छत त्वरितं साश्वा युधाजिन्नगरं प्रति .. ५०..
तत्रास्ते भरतः श्रीमाञ्छत्रुघ्नसहितः प्रभुः .
उच्यतां भरतः शीघ्रमागच्छेति ममाज्ञया .. ५१..
अयोध्यां प्रति राजानं कैकेयीं चापि पश्यतु .
इत्युक्त्वास्त्वरितं दूता गत्वा भरतमातुलम् .. ५२..
युधाजितं प्रणम्योचुर्भरतं सानुजं प्रति .
वसिष्ठस्त्वब्रवीद्राजन् भरतः सानुजः प्रभुः .. ५३..
शीघ्रमागच्छतु पुरीमयोध्यामविचारयन् .
इत्याज्ञप्तोऽथ भरतस्त्वरितं भयविह्वलः .. ५४..
आययौ गुरुणादिष्ठः सह दूतैस्तु सानुजः .
राज्ञो वा राघवस्यापि दुःखं किञ्चिदुपस्थितम् .. ५५..
इति चिन्तापरो मार्गे चिन्तयन्नगरं ययौ .
नगरं भ्रष्टलक्ष्मीकं जनसम्बाधवर्जितम् .. ५६..
उत्सवैश्च परित्यक्तं दृष्ट्वा चिन्तापरोऽभवत् .
प्रविश्य राजभवनं राजलक्ष्मीविवर्जितम् .. ५७..
उपश्यत्कैकेयीं तत्र एकामेवासने स्थितम् .
ननाम शिरसा पादौ मातुर्भक्तिसमन्वितः .. ५८..
आगतं भरतं दृष्ट्वा कैकेयी प्रेमसम्भ्रमात् .
उत्थायालिङ्ग्य रभसा स्वाङ्कमारोप्य संस्थिता .. ५९..
मूर्ध्न्यवघ्राय पप्रच्छ कुशलं स्वकुलस्य सा .
पिता मे कुशलो भ्राता माता च शुभलक्षणा .. ६०..
दिष्ट्या त्वमद्य कुशली मया दृष्टोऽसि पुत्रक .
इति पृष्टः स भरतो मात्रा चिन्ताकुलेन्द्रियः .. ६१..
दूयमानेन मनसा मातरं समपृच्छत .
मातः पिता मे कुत्रास्ते एका त्वमिह संस्थिता .. ६२..
त्वया विना न मे तातः कदाचिद्रहसि स्थितः .
इदानीं दृश्यते नैव कुत्र तिष्ठति मे वद .. ६३..
अदृष्ट्वा पितरं मेऽद्य भयं दुःखं च जायते .
अथाह कैकेयी पुत्र किं दुःखेन तवानघ .. ६४..
या गतिर्धर्मशीलानामश्वमेधादियाजिनाम् .
तां गतिं गतवानद्य पिता ते पितृवत्सल .. ६५..
तत्श्रुत्वा निपपातोर्व्यां भरतः शोकविह्वलः .
हा तात क्व गतोऽसि त्वं त्यक्त्वा मां वृजिनार्णवे .. ६६..
असमर्प्यैव रामाय राज्ञे मां क्व गतोऽसि भोः .
इति विलपितं पुत्रं पतितं मुक्तमूर्धजम् .. ६७..
उत्थाप्यामृज्य नयने कैकेयी पुत्रमब्रवीत् .
समाश्वसिहि भद्रं ते सर्वं सम्पादितं मया .. ६८..
तामाह भरतस्तातो म्रियमाणः किमब्रवीत् .
तमाह कैकेयी देवी भरतं भयवर्जिता .. ६९..
हा राम राम सीतेति लक्ष्मणेति पुनः पुनः .
विलपन्नेव सुचिरं देहं त्यक्त्वा दिवं ययौ .. ७०..
तामाह भरतो हेऽम्ब रामः सन्निहितो न किम् .
तदानीं लक्ष्मणो वापि सीता वा कुत्र ते गताः .. ७१..
रामस्य यौवराज्यार्थं पित्रा ते सम्भ्रमः कृतः .
तव राज्यप्रदानाय तदाहं विघ्नमाचरम् .. ७२..
रज्ञा दत्तं हि मे पूर्वं वरदेन वरद्वयम् .
याचितं तदिदानीं मे तयोरेकेन तेऽखिलम् .. ७३..
राज्यं रामस्य चैकेन वनवासो मुनिव्रतम् .
ततः सत्यपरो राज्यं दत्त्वा तदैव हि .. ७४..
रामं सम्प्रेषयामास वनमेव पिता तव .
सीताप्यनुगता रामं पातिव्रत्यमुपाश्रिता .. ७५..
सौभ्रात्रं दर्शयन्राममनुयातोऽपि लक्ष्मणः .
वनं गतेषु सर्वेषु राजा तानेव चिन्तयन् .. ७६..
प्रलपन् रामरामेति ममार नृपसत्तमः .
इति मातुर्वचः श्रुत्वा वज्राहत इव द्रुमः .. ७७..
पपात भूमौ निःसंज्ञस्तं दृष्ट्वा दुःखिता तदा .
कैकेयी पुनरप्याह वत्स शोकेन किं तव .. ७८..
राज्ये महति सम्प्राप्ते दुःखस्यावसरः कुतः .
इति ब्रुवन्तीमालोक्य मातरं प्रदहन्निव .. ७९..
असम्भाष्यासि पापे मे घोरे त्व भर्तृघातिनी .
पापे त्वद्गर्भजातोऽहं पापवानस्मि साम्प्रतम् .
अहमग्निं प्रवक्ष्यामि विषं वा भक्षयाम्यहम् .. ८०..
खड्गेन वाथ चात्मानं हत्वा यामि यमक्षयम् .
भर्तृघातिनि दुष्टे त्वं कुम्भीपाकं गमिष्यसि .. ८१..
इति निर्भर्त्स्य कैकेयीं कौसल्याभवनं ययौ .
सापि तं भरतं दृष्ट्वा मुक्तकण्ठा रुरोद ह .. ८२..
पादयोः पतितस्तस्या भरतोऽपि तदारुदत् .
आलिङ्ग्य भरतं साध्वी राममाता यशस्विनी .
कृशातिदीनवदना साश्रुनेत्रेदमब्रवीत् .. ८३..
पुत्र त्वयि गते दूरमेवं सर्वमभूदिदम् .
उक्तं मात्रा श्रुतं सर्वं त्वया ते मातृचेष्टितम् .. ८४..
पुत्रः सभार्यो वनमेव यातः
        सलक्ष्मणो मे रघुरामचन्द्रः .
चीराम्बरो बद्धजटाकलापः
        सन्त्यज्य मां दुःखसमुद्रमग्नाम् .. ८५..
हा राम हा मे रघुवंशनाथ
        जातोऽसि मे त्वं परतः परात्मा .
तथापि दुःखं न जहाति मां वै
        विधिर्बलीयानिति मे मनीषा .. ८६..
स एवं भरतो वीक्ष्य विलपन्तीं भृशं शुचा .
पादौ गृहीत्वा प्राहेदं शृणु मातर्वचा मम .. ८७..
कैकेय्या यत्कृतं कर्म रामराज्याभिषेचने .
अन्यद्वा यदि जानामि सा मया नोदिता यदि .. ८८..
पापं मेऽस्तु तदा मातर्ब्रह्महत्याशतोद्भवम् .
हत्वा वसिष्ठं खड्गेन अरुन्धत्या समन्वितम् .. ८९..
भूयात्तत्पापमखिलं मम जानामि यद्यहम् .
इत्येवं शपथं कृत्वा रुरोद भरतस्तदा .. ९०..
कौसल्या तमथालिङ्ग्य पुत्र जानामि मा शुचः .
एतस्मिन्नन्तरे श्रुत्वा भरतस्य समागमम् .. ९१..
वसिष्ठो मन्त्रिभिः सार्धं प्रययौ राजमन्दिरम् .
रुदन्तं भरतं दृष्ट्वा वसिष्ठः प्राह सादरम् .. ९२..
वृद्धो राजा दशरथो ज्ञानी सत्यपराक्रमः .
भुक्त्वा मर्त्यसुखं सर्वमिष्ट्वा विपुलदक्षिणैः .. ९३..
अश्वमेधादिभिर्यज्ञैर्लब्ध्वा रामं सुतं हरिम् .
अन्ते जगाम त्रिदिवं देवेन्द्रार्द्धासनं प्रभुः .. ९४..
तं शोचसि वृथैव त्वमशोच्यं मोक्षभाजनम् .
आत्मा नित्योऽव्ययः शुद्धो जन्मनाशादिवर्जितः .. ९५..
शरीरं जडमत्यर्थमपवित्रं विनश्वरम् .
विचार्यमाणे शोकस्य नावकाशः कथञ्चन .. ९६..
पिता वा तनयो वापि यदि मृत्युवशं गतः .
मूढास्तमनुशोचन्ति स्वात्मताडनपूर्वकम् .. ९७..
निःसारे खलु संसारे वियोगो ज्ञानिनां यदा .
भवेद्वैराग्यहेतुः स शान्तिसौख्यं तनोति च .. ९८..
जन्मवान्यदि लोकेऽस्मिंस्तर्हि तं मृत्युरन्वगात् .
तस्मादपरिहार्योऽयं मृत्युर्जन्मवतां सदा .. ९९..
स्वकर्मवशतः सर्वजन्तूनां प्रभवाप्ययौ .
विजानन्नप्यविद्वान्यः कथं शोचंति बान्धवान् .. १००..
ब्रह्माण्डकोटयो नष्टाः सृष्टयो बहुशो गताः .
शुष्यन्ति सागराः सर्वे कैवास्था क्षणजीविते .. १०१..
चलपत्रान्तलग्नाम्बुबिन्दुवत्क्षणभङ्गुरम् .
आयुस्त्यजत्यवेलायां कस्तत्र प्रत्ययस्तव .. १०२..
देही प्राक्तनदेहोत्थकर्मणा देहवान्पुनः .
तद्देहोत्थेन च पुनरेवं देहः सदात्मनः .. १०३..
यथा त्यजति वै जीर्णं वासो गृह्णाति नूतनम् .
तथा जीर्णं परित्यज्य देही देहं पुनर्नवम् .. १०४..
भजत्येव सदा तत्र शोकस्यावसरः कुतः .
आत्मा न म्रियते जातु जायते न च वर्धते .. १०५..
षड्भावरहितोऽनन्तः सत्यप्रज्ञानविग्रहः .
आनन्दरूपो बुद्ध्यादिसाक्षी लयविवर्जितः .. १०६..
एक एव परो ह्यात्मा
        ह्यद्वितीयः समः स्थितः .
इत्यात्मानं दृढं
        ज्ञात्वा त्यक्त्वा शोकं कुरु क्रियाम् .. १०७..
तैलद्रोण्याः पितुर्देहमुद्धृत्य सचिवैः सह .
कृत्यं कुरु यथान्यायमस्माभिः कुलनन्दन .. १०८..
इति सम्बोधितः साक्षाद् गुरुणा भरतस्तदा .
विसृज्याज्ञानजं शोकं चक्रे सविधिवत्क्रियाम् .. १०९..
गुरुणोक्तप्रकारेण आहिताग्नेर्यथाविधि .
संस्कृत्य स पितुर्देहं विधिदृष्टेन कर्मणा .. ११०..
एकादशेऽहनि प्राप्ते ब्राह्मणान्वेदपारगान् .
भोजयामास विधिवच्छतशोऽथ सहस्रशः .. १११..
उद्दिश्य पितरं तत्र ब्राह्मणेभ्यो धनं बहु .
ददौ गवां सहस्राणि ग्रामान् रत्नाम्बराणि च .. ११२..
अवसत्स्वगृहे यत्र राममेवानुचिन्तयन् .
वसिष्ठेन सह भ्रात्रा मन्त्रिभिः परिवारितः .. ११३..
रामेऽरण्यं प्रयाते सह जनकसुता लक्ष्मणाभ्यां सुघोरं
माता मे राक्षसीव प्रदहति हृदयं दर्शनादेव सद्यः .
गच्छाम्यारण्यमद्य स्थिरमतिरखिलं दूरतोऽपास्य राज्यं
रामं सीतासमेतं स्मितरुचिरमुखं नित्यमेवानुसेवे .. ११४..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अयोध्याकाण्डे सप्तमः सर्गः .. ७..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अयोध्या काण्डः ..
       .. अष्टमः सर्गः ..
वसिष्ठो मुनिभिः सार्धं मन्त्रिभिः परिवारितः .
राज्ञः सभां देवसभासन्निभामविशद्विभुः .. १..
तत्रासने समासीनश्चतुर्मुख इवापरः .
आनीय भरतं तत्र उपवेश्य सहानुजम् .. २..
अब्रवीद्वचनं देशकालोचितमरिन्दमम् .
वत्स राज्येऽभिषेक्ष्यामस्त्वामद्य पितृशासनात् .. ३..
कैकेय्या याचितं राज्यं त्वदर्थे पुरुषर्षभ .
सत्यसन्धो दशरथः प्रतिज्ञाय ददौ किल .. ४..
अभिषेको भवत्वद्य मुनिभिर्मन्त्रपूर्वकम् .
तत्श्रुत्वा भरतोऽप्याह मम राज्येन किं मुने .. ५..
रामो राजाधिराजश्च वयं तस्यैव किङ्कराः .
श्वः प्रभाते गमिष्यामो राममानेतुमञ्जसा .. ६..
अहं यूयं मातरश्च कैकेयीं राक्ष्यसीं विना .
हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीम् .. ७..
किन्तु मां नो रघुश्रेष्ठः स्त्रीहन्तारं सहिष्यते .
तच्छ्वो भूते गमिष्यामि पादचारेण दण्डकान् .. ८..
शत्रुघ्नसहितस्तूर्णं यूयमायात वा न वा .
रामो यथा वने यातस्तथाहं वल्कलाम्बरः .. ९..
फलमूलकृताहारः शत्रुघ्नसहितो मुने .
भूमिशायी जटाधारी यावद्रामो निवर्तते .. १०..
इति निश्चित्य भरतस्तूष्णीमेवावतस्थिवान् .
साधुसाध्विति तं सर्वे प्रशशंसुर्मुदान्विताः .. ११..
ततः प्रभाते भरतं गच्छन्तं सर्वसैनिकाः .
अनुजग्मुः सुमन्त्रेण नोदिताः साश्वकुञ्जराः .. १२..
कौसल्याद्या राजदारा वसिष्ठप्रमुखा द्विजाः .
छादयन्तो भुवं सर्वे पृष्ठतः पार्श्वतोऽग्रतः .. १३..
शृङ्गवेरपुरं गत्वा गङ्गाकूले समन्ततः .
उवास महती सेना शत्रुघ्नपरिचोदिता .. १४..
आगतं भरतं श्रुत्वा गुहः शङ्कितमानसः .
महत्या सेनया सार्धमागतो भरतः किल .. १५..
पापं कर्तुं न वा याति रामस्याविदितात्मनः .
गत्वा तद्धृदयं ज्ञेयं यदि शुद्धस्तरिष्यति .. १६..
गङ्गा नोचेत्समाकृष्य नावस्तिष्ठन्तु सायुधाः .
ज्ञातयो मे समायत्ताः पश्यन्तः सर्वतोदिशम् .. १७..
इति सर्वान्समादिश्य गुहो भरतमागतः .
उपायनानि संगृह्य विविधानि बहून्यपि .. १८..
प्रययौ ज्ञातिभिः सार्धं बहुभिर्विविधायुधैः .
निवेद्योपयानान्यग्रे भरतस्य समन्ततः .. १९..
दृष्ट्वा भरतमासीनं सानुजं सह मन्त्रिभिः .
चीराम्बरं घनश्यामं जटामुकुटधारिणम् .. २०..
राममेवानुशोचन्तं रामरामेति वादिनम् .
ननाम शिरसा भूमौ गुहोऽहमिति चाब्रवीत् .. २१..
शीघ्रमुत्थाप्य भरतो गाढमालिङ्ग्य सादरम् .
पृष्ट्वा नामयमव्यग्रः सखायमिदमब्रवीत् .. २२..
भ्रातस्त्वं राघवेणात्र समेतः समवस्थितः .
रामेणालिङ्गितः सार्द्रनयनेनामलात्मना .. २३..
धन्योऽसि कृतकृत्योऽसि यत्त्वया परिभाषितः .
रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया .. २४..
यत्र रामस्त्वया दृष्टस्तत्र मां नय सुव्रत .
सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे .. २५.
त्वं रामस्य प्रियतमो भक्तिमानसि भाग्यवान् .
इति संस्मृत्य संस्मृत्य रामं साश्रुविलोचनः .. २६..
गुहेन सहितस्तत्र यत्र रामः स्थितो निशि .
ययौ ददर्श शयनस्थलं कुशसमास्तृतम् .. २७..
सीताऽऽभरणसंलग्नस्वर्णबिन्दुभिरर्चितम् .
दुःखसन्तप्तहृदयो भरतः पर्यदेवयत् .. २८..
अहोऽतिसुकुमारी या सीता जनकनन्दिनी .
प्रासादे रत्नपर्यङ्के कोमलास्तरणे शुभे .. २९..
रामेण सहिता शेते सा कथं कुशविष्टरे .
सीता रामेण सहिता दुःखेन मम दोषतः .. ३०..
धिङ्मां जातोऽस्मि कैकेय्या पापराशिसमानतः .
मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः .. ३१..
अहोऽतिसफलं जन्म लक्ष्मणस्य महात्मनः .
राममेव सदान्वेति वनस्थमपि हृष्टधीः .. ३२..
अहं रामस्य दासा ये तेषां दासस्य किङ्करः .
यदि स्यां सफलं जन्म मम भूयान्न संशयः .. ३३..
भ्रातर्जानासि यदि तत्कथयस्व ममाखिलम् .
यत्र तिष्ठति तत्राहं गच्छाम्यानेतुमञ्जसा .. ३४..
गुहस्तं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीत् .
देव त्वमेव धन्योऽसि यस्य ते भक्तिरीदृशी .. ३५..
रामे राजीवपत्राक्षे सीतायां लक्ष्मणे तथा .
चित्रकूटाद्रिनिकटे मन्दाकिन्याविदूरतः .. ३६..
मुनीनामाश्रमपदे रामस्तिष्ठति सानुजः .
जानक्या सहितो नन्दात्सुखमास्ते किल प्रभुः .. ३७..
तत्र गच्छामहे शीघ्रं गङ्गां तर्तुमिहार्हसि .
इत्युक्त्वा त्वरितं गत्वा नावः पञ्चशतानि ह .. ३८..
समानयत्ससैन्यस्य तर्तुं गङ्गां महानदीम् .
स्वयमेवानिनायैकां राज्नावं गुहस्तदा .. ३९..
आरोप्य भरतं तत्र शत्रुघ्नं राममातरम् .
वसिष्ठं च तथान्यत्र कैकेयीं चान्ययोषितः .. ४०..
तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति .
दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ .. ४१..
आश्रमे मुनिमासीनं ज्वलन्तमिव पावकम् .
दृष्ट्वा ननाम भरतः साष्टाङ्गमतिभक्तितः .. ४२..
ज्ञात्वा दाशरथिं प्रीत्या पूजयामास मौनिराट् .
पप्रच्छ कुशलं दृष्ट्वा जटावल्कलधारिणम् .. ४३..
राज्यं प्रशासतस्तेऽद्य किमेतद्वल्कलादिकम् .
आगतोऽसि किमर्थं त्वं विपिनं मुनिसेवितम् .. ४४..
भरद्वाजवचः श्रुत्वा भरतः साश्रुलोचनः .
सर्वं जानासि भगवन् सर्वभूताशयस्थितः .. ४५..
तथापि पृच्छसे किञ्चित्तदनुग्रह एव मे .
कैकेय्या मत्कृतं कर्म रामराज्यविघातनम् .. ४६..
वनवासादिकं वापि न हि जानामि किञ्चन .
भवत्पादयुगं मेऽद्य प्रमाणं मुनिसत्तम .. ४७..
इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वाऽर्त्तमानसः .
ज्ञातुमर्हसि मां देव शुद्धो वाशुद्ध एव वा .. ४८..
मम राज्येन किं स्वामिन् रामे तिष्ठति राजनि .
किङ्करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य शाश्वतः .. ४९..
अतो गत्वा मुनिश्रेष्ठ रामस्य चरणान्तिके .
पतित्वा राज्यसम्भारान् समर्प्यात्रैव राघवम् .. ५०..
अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह .
नेष्येऽयोध्यां रमानाथं दासः सेवेतिनीचवत् .. ५१..
इत्युदीरितमाकर्ण्यं भरतस्य वचो मुनिः .
आलिङ्ग्य मूर्ध्न्यवघ्राय प्रशशंस सविस्मयः .. ५२..
वत्स ज्ञातं पुरैवैतद्भविष्यं ज्ञानचक्षुषा .
मा शुचस्त्वं परो भक्तः श्रीरामे लक्ष्मणादपि .. ५३..
आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानघ .
अद्य भुक्त्वा ससैन्यस्त्वं श्वो गन्ता रामसन्निधिम् .. ५४..
यथाऽऽज्ञापयति भवांस्तथेति भरतोऽब्रवीत् .
भरद्वाजस्त्वपः स्पृष्ट्वा मौनी होमगृहे स्थितः .. ५५..
दध्यौ कामदुघां कामवर्षिणीं कामदो मुनिः .
असृजत्कामधुक् सर्वं यथाकाममलौकिकम् .. ५६..
भरतस्य ससैन्यस्य यथेष्टं च मनोरथम् .
यथा ववर्ष सकलं तृप्तास्ते सर्वसैनिकाः .. ५७..
वसिष्ठं पूजयित्वाग्रे शास्त्रदृष्टेन कर्मणा .
पश्चात्ससैन्यं भरतं तर्पयामास योगिराट् .. ५८..
उषित्वा दिनमेकं तु आश्रमे स्वर्गसन्निभे .
अभिवाद्य पुनः प्रातर्भरद्वाजं सहानुजः .. ५९..
भरतस्तु कृतानुज्ञः प्रययौ रामसन्निधिम् .
चित्रकूटमनुप्राप्य दूरे संस्थाप्य सैनिकान् .
रामसंदर्शनाकाङ्क्षी प्रययौ भरतः स्वयम् .. ६०..
शत्रुघ्नेन सुमन्त्रेण गुहेन च परन्तपः .
तपस्विमण्डलं सर्वं विचित्वानो न्यववर्त .. ६१..
अदृष्ट्वा रामभवनमपृच्छदृषिमण्डलम् .
कुत्रास्ते सीतया सार्धं लक्ष्मणेन रघूत्तमः .. ६२..
ऊचुरग्रे गिरेः पश्चाद्गङ्गाया उत्तरे तटे .
विविक्तं रामसदनं रम्यं काननमण्डितम् .. ६३..
सफलैराम्रपनसैः कदलीखण्डसंवृतम् .
चम्पकैः कोविदारैश्च पुन्नागैर्विपुलैस्तथा .. ६४..
एवं दर्शितमालोक्य मुनिभिर्भरतोऽग्रतः .
हर्षाद् ययौ रघुश्रेष्ठभवनं मन्त्रिणा सह .. ६५..
ददर्श दूरादतिभासुरं शुभं
        रामस्य गेहं मुनिवृन्दसेवितम् .
वृक्षाग्रसंलग्नसुवल्कलाजिनं
        रामाभिरामं भरतः सहानुजः .. ६६..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अयोध्याकाण्डे अष्टमः सर्गः .. ८..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अयोध्या काण्डः ..
       .. नवमः सर्गः ..
अथ गत्वाऽऽश्रमपदसमीपं भरतो मुदा .
सीतारामपदैर्युक्तं पवित्रमतिशोभनम् .. १..
स तत्र वज्राङ्कुशवारिजाञ्चित
        ध्वजादिचिह्नानि पदानि सर्वतः .
ददर्श रामस्य भुवोऽतिमङ्गलानि
        अचेष्टयत्पादरजःसु सानुजः .. २..
अहो सुध्न्योऽहममूनि
        रामपादारविन्दाङ्कितभूतलानि .
पश्यामि यत्पादरजो विमृग्यं
        ब्रह्मादिदेवैः श्रुतिभिश्च नित्यम् .. ३..
इत्यद्भुतप्रेमरसाप्लुताशयो
        विगाढचेता रघुनाथभावने .
आनन्दजाश्रुस्नपितस्तनान्तरः
        शनैरवापाश्रमसन्निधिं हरेः .. ४..
स तत्र दृष्ट्वा रघुनाथमास्थितं
        दूर्वादलश्यामलमायतेक्षणम् .
जटाकिरीटं नववल्कलाम्बरं
        प्रसन्नवक्त्रं तरुणारुणद्युतिम् .. ५..
विलोकयन्तं जनकात्मजां शुभां
        सौमित्रिणा सेवितपादपङ्कजम् .
तदाभिदुद्राव रघूत्तमं शुचा
        हर्षाच्च तत्पादयुगं त्वराग्रहीत् .. ६..
रामस्तमाकृष्य सुदीर्घबाहुर्दोर्भ्यां
        परिष्वज्य सिषिञ्च नेत्रजैः .
जलैरथाङ्कोपरि संन्यवेशयत्
        पुनः पुनः संपरिषस्वजे विभुः .. ७..
अथ ता मातरः सर्वाः समाजग्मुस्त्वरान्विताः .
राघवं द्रष्टुकामास्तास्तृषार्ता गौर्यथा जलम् .. ८..
रामः स्वमातरं वीक्ष्य द्रुतमुत्थाय पादयोः .
ववन्दे साश्रु सा पुत्रमालिङ्ग्यातीव दुःखिता .. ९..
इतराश्च तथा नत्वा जननी रघुनन्दनः .
ततः समागतं दृष्ट्वा वसिष्ठं मुनिपुङ्गवम् .. १०..
साष्टाङ्गं प्रणिपत्याह धन्योऽस्मीति पुनः पुनः .
यथार्हमुपवेश्याह सर्वानेव रघूद्वहः .. ११..
पिता मे कुशली किं वा मां किमाहातिदुःखितः .
वसिष्ठस्तमुवाचेदं पिता ते रघुनन्दन .. १२..
त्वद्वियोगाभितप्तात्मा त्वामेव परिचिन्तयन् .
रामरामेति सीतेति लक्ष्मणेति ममार ह .. १३..
श्रुत्वा तत्कर्णशूलाभं गुरोर्वचनमञ्जसा .
हा हतोऽस्मीति पतितो रुदन् रामः सलक्ष्मणः .. १४..
ततोऽनुरुरुदुः सर्वा मातरश्च तथापरे .
हा तात मां परित्यज्य क्व गताऽसि घणाकर .. १५..
अनाथोऽस्मि महाबाहो मां को वा लालयेदितः .
सीता च लक्ष्मणश्चैव विलेपतुरता भृशम् .. १६..
वसिष्ठः शान्तवचनैः शमयामास तां शुचम् .
ततो मन्दाकिनीं गत्वा स्नात्वा ते वीतकल्मषाः .. १७..
राज्ञे ददुर्जलं तत्र सर्वे ते जलकाङ्क्षिणे .
पिण्डान्निर्वापयामास रामो लक्ष्मणसंयुतः .. १८..
इङ्गुदीफलपिण्याकरचितान्मधुसम्प्लुतान् .
वयं यदन्नाः पितरस्तदन्नाः स्मृतिनोदिताः .. १९..
इति दुखाश्रु पूर्णाक्षः पुनः स्नात्वा गृहं ययौ .
सर्वे रुदित्वा सुचिरं स्नात्वा जग्मुस्तदाश्रमम् .. २०..
तस्मिंस्तु दिवसे सर्वे उपवासं प्रचक्रिरे .
ततः परेद्युर्विमले स्नात्वा मन्दाकिनीजले .. २१..
उपविष्टं समागम्य भरतो राममब्रवीत् .
राम राम महाभाग स्वात्मानमभिषेचय .. २२..
राज्यं पालय पित्र्यं ते ज्येष्ठस्त्वं मे पिता तथा .
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् .. २३..
इष्ट्वा यज्ञैर्बहुविधैः पुत्रानुत्पाद्य तन्तवे .
राज्ये पुत्रं समारोप्य गमिष्यसि ततो वनम् .. २४..
इदानीं वनवासस्य कालो नैव प्रसीद मे .
मातुर्मे दुष्कृतं किञ्चित्स्मर्तुं नार्हसि पाहि नः .. २५..
इत्युक्त्वा चरणौ भ्रातुः शिरस्याधाय भक्तितः .
रामस्य पुरतः साक्षाद्दण्डवत्पतितो भुवि .. २६..
उत्थाप्य राघवः शीघ्रमारोप्याङ्केऽतिभक्तितः .
उवाच भरतं रामः स्नेहार्द्रनयनः शनैः .. २७..
शृणु वत्स प्रवक्ष्यामि त्वयोक्तं यत्तथैव तत् .
किन्तु मामब्रवीत्तातो नव वर्षाणि पञ्च च .. २८..
उषित्वा दण्डकारणे पुरं पश्चात्समाविश .
इदानीं भरतायेदं राज्यं दत्तं मयाखिलम् .. २९..
ततः पित्रैव सुव्यक्तं राज्यं दत्तं तवैव हि .
दण्डकारण्यराज्यं मे दत्तं पित्रा तथैव च .. ३०..
अतः पितुर्वचः कार्यमावाभ्यामतियत्नतः .
पितुर्वचनमुल्लङ्घ्य स्वतन्त्रो यस्तु वर्तते .. ३१..
स जीवन्नेव मृतको देहान्ते निरयं व्रजेत् .
तस्माद्राज्यं प्रशाधि त्वं वयं दण्डकपाकलाः .. ३२..
भरतस्त्वब्रवीद्रामं कामुको मूढधीः पिता .
स्त्रीजितो भ्रान्तहृदय उन्मत्तो यदि वक्ष्यति .
तत्सत्यमिति न ग्राह्यं भ्रान्तवाक्यं यथा सुधीः .. ३३..
          श्रीराम उवाच
न स्त्रीजितः पिता ब्रूयान्न कामी नैव मूढधिः .
पूर्वं प्रातिश्रुतं तस्य सत्यवादी ददौ भयात् .. ३४..
असत्याद्भीतिरधिका महतां नरकादपि .
करोमीत्यहमप्येतत्सत्यं तस्यै प्रतिश्रुतम् .. ३५..
कथं वाक्यमहं कुर्यामसत्यं राघवो हि सन् .
इत्युदीरितमाकर्ण्य रामस्य भरतोऽब्रवीत् .. ३६..
          श्रीभरत उवाच
तथैव चीरवसनो वने वत्स्यामि सुव्रते .
चतुर्दश समास्त्वं तु राज्यं कुरु यथासुखम् .. ३७..
          श्रीराम उवाच
पित्रा दत्तं तवैवैतद्राज्यं मह्यं वनं ददौ .
व्यत्ययं यद्यहं कुर्यामसत्यं पूर्ववत् स्थितम् .. ३८..
अहमप्यागमिष्यामि सेवे त्वां लक्ष्मणो यथा .
नोचेत्प्रायोपवेशेन त्यजाम्येतत्कलेवरम् .. ३९..
इत्येवं निश्चयं कृत्वा दर्भानास्तीर्य चातपे .
मनसापि विनिश्चित्य प्राङ्मुखोपविवेश सः .. ४०..
भरतस्यापि निर्बन्धं दृष्ट्वा रामोऽतिविस्मितः .
नेत्रान्तसंज्ञां गुरवे चकार रघुनन्दनः .. ४१..
एकान्ते भरतं प्राह वसिष्ठो ज्ञानिनां वरः .
वत्स गुह्यं शृणुष्वेदं मम वाक्यात्सुनिश्चितम् .. ४२..
रामो नारायणः साक्षाद् ब्रह्मणा याचितः पुरा .
रावणस्य वधार्थाय जातो दशरथात्मजः .. ४३..
योगमायापि सीतेति जाता जनकनन्दिनी .
शेषोऽपि लक्ष्मणो जातो राममन्वेति सर्वदा .. ४४..
रावणं हन्तुकामास्ते गमिष्यन्ति न संशयः .
कैकेय्या वरदानादि यद्यन्निष्ठुरभाषणम् .. ४५..
सर्वं देवकृतं नोचेदेवं सा भाषयेत्कथम् .
तस्मात्त्यजाग्रहं तात रामस्य विनिवर्तने .. ४६..
निवर्तस्व महासैन्यैर्भ्रातृभिः सहितः पुरम् .
रावणं सकुलं हत्वा शीघ्रमेवागमिष्यति .. ४७..
इति श्रुत्वा गुरोर्वाक्यं भरतो विस्मयान्वितः .
गत्वा समीपं रामस्य विस्मयोत्फुल्ललोचनः .. ४८..
पादुके देहि राजेन्द्र राज्याय तव पूजिते .
तयोः सेवां करोम्येव यावदागमनं तवे .. ४९..
इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः .
रामस्य ते ददौ रामो भरतायातिभक्तितः .. ५०
गृहीत्वा पादुके दिव्ये भरतो रत्नभूषिते .
रामं पुनः परिक्रम्य प्रणनाम पुनः पुनः .. ५१..
भरतः पुनराहेदं भक्त्या गद्गदया गिरा .
नवपञ्चसमान्ते तु प्रथमे दिवसे यदि .. ५२..
नागमिष्यसि चेद्राम प्रविश्यामि महानलम् .
बाढमित्येव तं रामो भरतं संन्यवर्तयत् .. ५३..
ससैन्यः सवसिष्ठश्च शत्रुघ्नसहितः सुधीः .
मातृभिर्मन्त्रिभिः सार्धं गमनायोपचक्रमे .. ५४..
कैकेयी राममेकान्ते स्रवन्नेत्रजलाकुला .
प्राञ्जलिः प्राह हे राम तव राज्यविघातनम् .. ५५..
कृतं मया दुष्टधिया मायामोहितचेतसा .
क्षमस्व मम दौरात्म्यं क्षमासारा हि साधवः .. ५६..
त्वं साक्षाद्विष्णुरव्यक्तः परमात्मा सनातनः .
मायामानुषरूपेण मोहयस्यखिलं जगत् .
त्वयैव प्रेरितो लोकः कुरुते साध्वसाधु वा .. ५७..
त्वदधीनमिदं विश्वमस्वतन्त्रं करोति किम् .
यथा कृत्रिमनर्तक्यो नृत्यन्ति कुहकेच्छया .. ५८..
त्वदधीना तथा माया नर्तकी बहुरूपिणी .
त्वयैव प्रेरिताहं च देवकार्यं करिष्यता .. ५९..
पापिष्ठं पापमनसा कर्माचरमरिन्दम .
अद्य प्रतीतोऽसि मम देवानामप्यगोचरः .. ६०..
पाहि विश्वेश्वरानन्त जगन्नाथ नमोऽस्तु ते .
छिन्धि स्नेहमयं पाशं पुत्रवित्तादिगोचरम् .. ६१..
त्वज्ज्ञानानलखड्गेन त्वामहं शरणं गता .
कैकेय्या वचनं श्रुत्वा रामः सस्मितमब्रवीत् .. ६२..
यदाह मां महाभागे नानृतं सत्यमेव तत् .
मयैव प्रेरिता वाणी तव वक्त्राद्विनिर्गता .. ६३..
देवकार्यार्थसिद्ध्यर्थमत्र दोषः कुतस्तव .
गच्छ त्वं हृदा मां नित्यं भावयन्ती दिवानिशम् .. ६४..
सर्वत्र विगतस्नेहा मद्भक्त्या मोक्ष्यसेऽचिरात् .
अहं सर्वत्र समदृग् द्वेष्यो वा प्रिय एव वा .. ६५..
नास्ति मे कल्पकस्येव भजतोऽनुभजाम्यहम् .
मन्मायामोहितधियो मामम्ब मनुजाकृतिम् .. ६६..
सुखदुःखाद्यनुगतं जानन्ति न तु तत्त्वतः .
दिष्ट्या मद्गोचरं ज्ञानमुत्पन्नं ते भवापहम् .. ६७..
स्मरन्ती तिष्ठ भवने लिप्यसे न च कर्मभिः .
इत्युक्ता सा परिक्रम्य रामं सानन्दविस्मया .. ६८..
प्रणम्य शतशो भूमौ ययौ गेहं मुदान्विता .
भरतस्तु सहामात्यैर्मातृभिर्गुरुणा सह .. ६९..
अयोध्यामगमच्छ्रीघ्रं राममेवानुचिन्तयन् .
पौरजानपदान् सर्वानयोध्यायामुदारधीः .. ७०..
स्थापयित्वा यथान्यायं नन्दिग्रामं ययौ स्वयम् .
तत्र सिंहासने नित्यं पादुके स्थाप्य भक्तितः .. ७१..
पूजयित्वा यथा रामं गन्धपुष्पाक्षतादिभिः .
राजोपचारैरखिलैः प्रत्यहं नियतव्रतः .. ७२..
फलमूलाशनो दान्तो जटावल्कलधारकः .
अधःशायी ब्रह्मचारी शत्रुघ्नसहितस्तदा .. ७३..
राजकार्याणि सर्वाणि यावन्ति पृथिवीतले .
तानि पादुकयोः सम्यङ्निवेदयति राघवः .. ७४..
गणयन् दिवसानि रामागमनकाङ्क्षया .
स्थितो रामार्पितमनाःसाक्षाद्ब्रह्ममुनिर्यथा .. ७५..
रामस्तु चित्रकूटाद्रौ वसन्मुनिभिरावृतः .
सीतया लक्ष्मणेनापि किञ्चित्कालमुपावसत् .. ७६..
नागराश्च सदा यान्ति रामदर्शनलालसाः .
चित्रकूटस्थितं ज्ञात्वा सीतया लक्ष्मणेन च .. ७७..
दृष्ट्वा तज्जनसम्बाधं रामस्तत्याज तं गिरिम् .
दण्डकारण्यगमने कार्यमप्यनुचिन्तयन् .. ७८..
अन्वगात्सीतया भ्रत्रा ह्यत्रेराश्रममुत्तमम् .
सर्वत्र सुखसंवासं जनसम्बाधवर्जितम् .. ७९..
गत्वा मुनिमुपासीनं भासयन्तं तपोवनम् .
दण्डवत्प्रणिपत्याह रामोऽहमभिवादये .. ८०..
पितुराज्ञां पुरस्कृत्य दण्डकाननमागतः .
वनवासमिषेणापि धन्योऽहं दर्शनात्तव .. ८१..
श्रुत्वा रामस्य वचनं रामं ज्ञात्वा हरिं परम् .
पूजयामास विधिवद्भक्त्या परमया मुनिः .. ८२..
वन्यैः फलैः कृतातिथ्यमुपविष्टं रघूत्तमम् .
सीतां च लक्ष्मणं चैव संतुष्टो वाक्यमब्रवीत् .. ८३..
भार्या मेऽतीव संवृद्धा ह्यनसूयेति विश्रुता .
तपश्चरन्ती सुचिरं धर्मज्ञा धर्मवत्सला .. ८४..
अन्तस्तिष्ठति तां सीता पश्यत्वरिनिषूदन .
तथेति जानकीं प्राह रामो राजीवलोचनः .. ८५..
गच्छ देवीं नमस्कृत्य शीघ्रमेहि पुनः शुभे .
तथेति रामवचनं सीता चापि तथाकरोत् .. ८६..
दण्डवत्पतितामग्रे सीतां दृष्ट्वातिहृष्ठधीः .
अनसूया समालिङ्ग्य वत्से सीतेति सादरम् .. ८७..
दिव्ये ददौ कुण्डले द्वे निर्मिते विश्वकर्मणा .
दुकूले द्वे ददौ तस्यै निर्मले भक्तिसंयुता .. ८८..
अङ्गरागं च सीतायै ददौ दिव्यं शुभानना .
न त्यक्ष्यतेऽङ्गरागेण शोभा त्वां कमलानने .. ८९..
पातिव्रत्यं पुरस्कृत्य राममन्वेहि जानकि .
कुशली राघवो यातु त्वया सह पुनर्गृहम् .. ९०..
भोजयित्वा यथान्यायं रामं सीतासमन्वितम् .
लक्ष्मणं च तदा रामं पुनः प्राह कृताञ्जलिः .. ९१..
राम त्वमेव भुवनानि विधाय तेषां
        संरक्षणाय सुरमानुषतिर्यगादीन् .
देहान्बिभर्षि न च देहगुणैर्विलिप्तस्त्वत्तो
        बिभेत्यखिलमोहकरी च माया .. ९३..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अयोध्याकाण्डे नवमः सर्गः .. ९..