संस्कृतभाषा/सर्वनामानि

विकिपुस्तकानि तः

सर्वनामानि സര്‍വനാമങ്ങള്‍ Pronouns[सम्पाद्यताम्]

सर्वनामानि സര്‍വനാമങ്ങള്‍ Pronouns
एकवचनम्
ഏകവചനം
Singular
द्विवचनम्
ദ്വിവചനം
Dual
बहुवचनम्
ബഹുവചനം
Plural
उत्तमपुरुषः
ഉത്തമപുരുഷന്‍
First-person
अस्मद्
अहम्
ഞാന്‍
I
आवाम्
ഞങ്ങൾ/നമ്മൾ
We
वयम्
ഞങ്ങൾ/നമ്മൾ
We
मध्यमपुरुषः
മധ്യമപുരുഷന്‍
Second-person
युष्मद्
त्वम्
നീ
Thou/You
युवाम्
നിങ്ങൾ
You
यूयम्
നിങ്ങൾ
You
प्रथमपुरुषः
പ്രഥമപുരുഷന്‍
Third-person
इदम्
समीपस्थम्
സമീപസ്ഥം (ഈ)
Near-at hand
अयम् ഇവന്‍ He/This(m.)
इयम् ഇവള്‍ She/This(f.)
इदम् ഇത് It/This(n.)
इमौ
इमे
इमे
इमे
इमाः
इमानि
एतद्
समीपस्थम्
സമീപസ്ഥം (ഈ)
Nearer
एषः ഇവന്‍ He/This(m.)
एषा ഇവള്‍ She/This(f.)
एतत् ഇത് It/This(n.)
एतौ
एते
एते
एते
एताः
एतानि
अदस्
विदूरस्थम्
വിദൂരസ്ഥം (ആ)
Far
असौ അവന്‍ He/That(m.)
असौ അവള്‍ She/That(f.)
अदः അത് It/That(n.)
अमू
अमू
अमू
अमी അവര്‍(പു.) They(m.)
अमूः അവര്‍(സ്ത്രീ.) They(f.)
अमूनि അവ(ന.) They(n.)
तद्
विदूरस्थम्
വിദൂരസ്ഥം (ആ)
Far
सः അവന്‍ He/That(m.)
सा അവള്‍ She/That(f.)
तत् അത് It/That(n.)
तौ
ते
ते
ते അവര്‍(പു.) They(m.)
ताः അവര്‍(സ്ത്രീ.) They(f.)
तानि അവ(ന.) They(n.)

इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम्।
अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥

  • इदम् is used when a person or thing is near, at hand.
  • एतद् is used when a person or thing is nearer still.
  • अदस् is used when a person or thing is at a distance.
  • तद् is used when referring to a person/thing who/which is presently absent.