अध्याया: ११-२०

विकिपुस्तकानि तः

वायु: -- पञ्चविध: -- प्राण-उदान-समान-व्यान-अपानभेदात् अ.हृ.सू.१२.४

पित्तम् -- पञ्चविधम् -- पाचक-रञ्जक-साधक-आलोचक-भ्राजकभेदात् अ.हृ.सू.१२.१०

कफ: -- पञ्चविध: -- अवलम्बक-क्लेदक-बोधक-तर्पक-श्लेषकभेदात् अ.हृ.सू.१२.१५

गुण: -- त्रिविध: -- सत्त्व-रजस्-तमोभेदात् अ.हृ.सू.१२.३३

निजरोगहेतु: -- त्रिविध: -- विषमवात-विषमपित्त-विषमकफभेदात् अ.हृ.सू.१२.३४

दोषप्रकोपहेतु: -- त्रिविध: -- असात्म्येन्द्रियार्थसंयोग-दुष्टकाल-दुष्टकर्मभेदात् अ.हृ.सू.१२.३५

असात्म्येन्द्रियार्थसंयोग: -- त्रिविध: -- हीनयोग-मिथ्यायोग-अतियोगभेदात् अ.हृ.सू.१२.३६

काल: -- त्रिविध: -- शीत-उष्ण-वर्षभेदात् अ.हृ.सू.१२.३८

दुष्टकाल: त्रिविध: -- हीनलक्षण-मिथ्यालक्षण-अतिलक्षणभेदात् अ.हृ.सू.१२.३९

कर्म त्रिविधम् -- कायिक-वाचिक-मानसभेदात् अ.हृ.सू.१२.४०

दुष्टकर्म -- त्रिविधम् -- हीनयोग-मिथ्यायोग-अतियोगभेदात् अ.हृ.सू.१२.४०-४३

रोगमार्ग: त्रिविध: -- बाह्य-आभ्यन्तर-मध्यमभेदात् अ.हृ.सू.१२.४४-४९

रोग: त्रिविध: दृष्टापचारज-पूर्वापराधज-उभयसङ्करजभेदात् अ.हृ.सू.१२.५७

चिकित्सा -- त्रिविधा -- विपक्षशीलन-कर्मसङ्क्षय-उभयभेदात् अ.हृ.सू.१२.५९

रोग: -- द्विविध: -- स्वतन्त्र-परतन्त्रभेदात् अ.हृ.सू.१२.६०

परतन्त्ररोग: -- द्विविध: -- पूर्वरूप-उपद्रवभेदात् अ.हृ.सू.१२.६१

कुपितदोष: -- द्विविध: -- स्वतन्त्र-परतन्त्रभेदात् अ.हृ.सू.१२.६१

परीक्ष्यम् -- दशविधम् -- दूष्य-देश-बल-भेदात् अ.हृ.सू.१२.६७,६८

व्याधिसंस्थानम् -- द्विविधम् -- गुरु-लघुभेदात् अ.हृ.सू.१२.६९

विषमदोष: -- द्विविध: -- वृद्ध-क्षीणभेदात् अ.हृ.सू.१२.७४

पृथग्वृद्धदोष: -- त्रिविध: -- वृद्धवात-वृद्धपित्त-वृद्धकफ-भेदात् अ.हृ.सू.१२.७४

वृद्धदोषसंसर्ग: -- द्विविध: -- समवृद्धदोषसंसर्ग-एकातिवृद्धदोषसंसर्गभेदात् अ.हृ.सू.१२.७५

समवृद्धदोषसंसर्ग: -- त्रिविध: -- वृद्धवातवृद्धपित्त-वृद्धवातवृद्धकफ-वृद्धपित्तवृद्धकफ-भेदात् अ.हृ.सू.१२.७४

एकातिशय वृद्धदोषसंसर्ग: -- षड्विध: -- वृद्धवातवृद्धतरपित्त-वृद्धतरवातवृद्धपित्त-वृद्धवातवृद्धतरकफ- वृद्धतरवातवृद्धकफ वृद्धपित्तवृद्धतरकफ-वृद्धतरपित्तवृद्धकफभेदात्- अ.हृ.सू.१२.७४,७५

वृद्धदोषसंनिपात: -- चतुर्विध: -- एकातिशयवृद्धदोषसंनिपात-द्व्यतिशयवृद्धदोषसंनिपात- तुल्यातिशयवृद्धदोषसंनिपात-तरतमवृद्धदोषसंनिपातभेदात् अ.हृ.सू.१२.७५

एकातिशय- वृद्धदोषसंनिपात: -- त्रिविध: -- वृद्धतरवातवृद्धपित्तकफ- वृद्धतरपित्तवृद्धवातकफ- वृद्धतरकफवृद्धवातपित्त-भेदात् अ.हृ.सू.१२.७५

द्व्यतिशय- वृद्धदोषसंनिपात: -- त्रिविध: -- वृद्धतरवातपित्तवृद्धकफ- वृद्धतरवातकफवृद्धपित्त- वृद्धतरपित्तकफवृद्धवात- भेदात् अ.हृ.सू.१२.७५

तुल्यातिशयवृद्धदोषसंनिपात: -- एकविध: -- वृद्धवात-वृद्धपित्त-वृद्धकफरूप: अ.हृ.सू.१२.७६

तरतमवृद्धदोषसंनिपात: -- षड्विध: -- वृद्धवातवृद्धतरपित्तवृद्धतमकफ- वृद्धवातवृद्धतमपित्तवृद्धतरकफ- वृद्धतरवातवृद्धपित्तवृद्धतमकफ-वृद्धतरवातवृद्धतमपित्तवृद्धकफ-वृद्धतमवातवृद्धपित्तवृद्धतरकफ-वृद्धतमवातवृद्धतरपित्तवृद्धकफभेदात् अ.हृ.सू.१२.७६

वृद्धदोष: -- पञ्चविंशतिविध: -- पृथक्-संसर्ग-संनिपातभेदात् अ.हृ.सू.१२.७६

क्षीणदोष: -- पञ्चविंशतिविध: -- पृथक्-संसर्ग-संनिपातभेदात् अ.हृ.सू.१२.७६

पृथक्क्षीणदोष: -- त्रिविध: -- क्षीणवात-क्षीणपित्त-क्षीणकफ-भेदात् अ.हृ.सू.१२.७६

क्षीणदोषसंसर्ग: -- द्विविध: -- समक्षीणदोषसंसर्ग-एकातिशयक्षीणदोषसंसर्ग-भेदात्। अ.हृ.सू.१२.७६

समक्षीणदोषसंसर्ग: -- त्रिविध: -- क्षीणवातक्षीणपित्त-क्षीणवातक्षीणकफ-क्षीणपित्तक्षीणकफ- भेदात्। अ.हृ.सू.१२.७६

एकातिशय- क्षीणदोषसंसर्ग: षड्विध: -- क्षीणवातक्षीणतरपित्त-क्षीणतरवातक्षीणपित्त-क्षीणवातक्षीणतरकफ- क्षीणतरवातक्षीणकफ क्षीणपित्तक्षीणतरकफ-क्षीणतरपित्तक्षीणकफ-भेदात्। अ.हृ.सू.१२.७६

क्षीणदोषसंनिपात: -- चतुर्विध: -- एकातिशयक्षीणदोषसंनिपात-द्व्यतिशयक्षीणदोषसंनिपात- तुल्यातिशयक्षीणदोषसंनिपात-तरतमक्षीणदोषसंनिपातभेदात् अ.हृ.सू.१२.७६

एकातिशयक्षीणदोषसंनिपात: -- त्रिविध: -- क्षीणतरवातक्षीणपित्तकफ- क्षीणतरपित्तक्षीणवातकफ- क्षीणतरकफक्षीणवातपित्त-भेदात् अ.हृ.सू.१२.७६

द्व्यतिशयक्षीणदोषसंनिपात: -- त्रिविध: -- क्षीणतरवातपित्तक्षीणकफ- क्षीणतरवातकफक्षीणपित्त- क्षीणतरपित्तकफक्षीणवात- भेदात् अ.हृ.सू.१२.७६

तुल्यातिशयक्षीणदोषसंनिपात: -- एकविध: -- क्षीणवात-क्षीणपित्त-क्षीणकफरूप: अ.हृ.सू.१२.७६

तरतमक्षीणदोषसंनिपात: -- षड्विध: -- क्षीणवातक्षीणतरपित्तक्षीणतमकफ- क्षीणवातक्षीणतमपित्तक्षीणतरकफ- क्षीणतरवातक्षीणपित्तक्षीणतमकफ-क्षीणतरवातक्षीणतमपित्तक्षीणकफ-क्षीणतमवातक्षीणपित्तक्षीणतरकफ-क्षीणतमवातक्षीणतरपित्तक्षीणकफभेदात् कुपितदोष: द्विविध: स्थानि-आगन्तुभेदात् अ.हृ.सू.१३.२०

दोष: -- द्विविध: -- साम-निरामभेदात् अ.हृ.सू.१३.२४

औषधसेवनकाल: -- दशविध: -- अनन्न-अन्नादि-अन्नमध्य-अन्नान्त-कवलान्तर-प्रतिग्रास-मुहु:-सान्न-सामुद्ग-निशा-भेदात् अ.हृ.सू.१३.३७

उपक्रम्य: -- द्विविध: -- सन्तर्पणीय-अपतर्पणीयभेदात् अ.हृ.सू.१४.१

उपक्रम: -- द्विविध: -- सन्तर्पण-अपतर्पणभेदात् अ.हृ.सू.१४.१

लङ्घनम् -- द्विविधम् -- शोधन-शमनभेदात् अ.हृ.सू.१४.४

शोधनम् -- पञ्चविधम् -- निरूह-वमन-विरेचन-शिरोविरेचन-रक्तमोक्षणभेदात् अ.हृ.सू.१४.५

शमनम् सप्तविधम् -- पाचन-दीपन-क्षुन्निरोध-तृष्णानिरोध-व्यायाम-आतपसेवन-मारुतसेवनभेदात् अ.हृ.सू.१४.६

विचारणा चतु:षष्टिविधा -- एकरस-रसभेद-भेदात् अ.हृ.सू.१६.१५

स्नेहप्रयोग: -- द्विविध: -- अच्छपेय-विचारणाभेदात् अ.हृ.सू.१६.१६

स्नेहमात्रा -- चतुर्विधा -- ह्रसीयस-ह्रस्व-मध्य-उत्तमभेदात् अ.हृ.सू.१६.१७

स्नेहनम् -- त्रिविधम् -- शोधनपूर्व-शमन-बृंहणभेदात् अ.हृ.सू.१६.१८-२०

बृंहणस्नेहनम् -- त्रिविध: -- प्राग्भक्त-मध्यभक्त-उत्तरभक्तभेदात् अ.हृ.सू.१६.२२

स्वेद: -- चतुर्विध: -- ताप-उपनाह-ऊष्म-द्रवभेदात् अ.हृ.सू.१७.१

स्वेद: -- त्रिविध: -- हीन-मध्यम-उत्कृष्टभेदात् अ.हृ.सू.१७.१२

स्वेद: -- द्विविध: -- रूक्ष-स्निग्धभेदात् अ.हृ.सू.१७.१३

अनग्निस्वेद: -- दशविध: -- निवातगृह-आयास-गुरुप्रावरण-भय- उपनाह -आहव-क्रोध-भूरिपान-क्षुधा-आतप-भेदात् अ.हृ.सू.१७.२८

वमनद्रव्यम् त्रिविधम् -- कफशोधन-पित्तशोधन-वातसंसृष्टकफशोधन-भेदात् अ.हृ.सू.१८.२१,२२

धूम: -- त्रिविध: -- स्निग्ध-मध्य-तीक्ष्णभेदात् अ.हृ.सू.१८.२७

शुद्धि: -- त्रिविधा -- प्रधान-मध्य-अवरभेदात् अ.हृ.सू.१८.२९

विरेचनद्रव्यम् त्रिविधम् -- पित्तशोधन- कफशोधन-वातशोधन-भेदात् अ.हृ.सू.१८.३५

विरेचनद्रव्यम् द्विविधम् -- स्नेहविरेचन-रूक्षविरेचन-भेदात् अ.हृ.सू.१८.५७

बस्तिविषय: -- द्विविध: -- वात-वातोल्बणदोष-भेदात् अ.हृ.सू.१९.१

बस्ति: त्रिविध: -- निरूह-अन्वासन-उत्तरभेदात् अ.हृ.सू.१९.१

बस्तिप्रयोग: -- त्रिविध: -- कर्म-काल-योगभेदात् अ.हृ.सू.१९.६३,६४

नस्यम् त्रिविधम् -- विरेचन-बृंहण-शमन-भेदात् अ.हृ.सू.२०.२

स्नेहनस्यम् द्विविधम् -- मर्श-प्रतिमर्श-भेदात् अ.हृ.सू.२०.७

मर्शनस्यमात्रा त्रिविधा -- उत्कृष्ट-मधय-ऊन-भेदात् अ.हृ.सू.२०.१०


अध्याया: १- १०   अध्याया: २१-३०   पाठक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=अध्याया:_११-२०&oldid=6290" इत्यस्माद् प्रतिप्राप्तम्