अध्याया: १- १०

विकिपुस्तकानि तः

चिकित्सा - अष्टविधा -- कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषभेदात् -- अ.हृ.सू.१.५,६

दोष: -- त्रिविध: -- वायु: पित्तं कफश्च -- अ.हृ.सू.१.६

दोष: -' -- 'द्विविध: -- विकृत: अविकृतश्च -- अ.हृ.सू.१.७

अग्नि: -- त्रिविध: -- विषम-तीक्ष्ण-मन्दभेदात् -- अ.हृ.सू.१.८

कोष्ठ: -- त्रिविध: -- क्रूर-मृदु-मध्यभेदात् -- अ.हृ.सू.१.९

प्रकृति: -- त्रिविधा -- हीन-मध्य-उत्तमभेदात् -- अ.हृ.सू.१.१०

धातु: -- सप्तविध: -- रस-रक्त-मांस-मेदो-अस्थि-मज्ज-शुक्रभेदात् -- अ.हृ.सू.१.१३

रस: -- षड्विध: -- स्वादु-अम्ल-लवण-तिक्त-ऊषण-कषायभेदात् -- अ.हृ.सू.१.१४

द्रव्यम् -- त्रिविधम् -- शमन-कोपन-स्वस्थहितभेदात् -- अ.हृ.सू.१.१६

वीर्यम् -- द्विविधम् -- उष्ण-शीतभेदात् -- अ.हृ.सू.१.१७

विपाक: -- त्रिविध: -- स्वादु-अम्ल-लवणभेदात् -- अ.हृ.सू.१.१७

गुण: - -- विंशतिविध: -- गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिर-सूक्ष्म-विशद- लघु-तीक्ष्ण-उष्ण-रूक्ष-खर-द्रव-कठिन-चल-स्थूल-पिच्छिलभेदात् -- अ.हृ.सू.१.१

रोगकारणम् -- त्रिविधम् -- कालार्थकर्मणां हीन-मिथ्या-अतियोगभेदात्। -- अ.हृ.सू.१.१९

रोग: -- द्विविध: -- निज-आगन्तुभेदात् -- अ.हृ.सू.१.२०

पापम् -- दशविधम् -- हिंसा-स्तेय-अन्यथाकाम-पैशुन्य-परुष-अनृत-सम्भिन्नालाप-व्यापाद-अभिध्या-दृग्विपर्ययभेदात् -- अ.हृ.सू.२.२१,२२

ऋतु: -- षड्विध: -- शिशिर-वसन्त-ग्रीष्म-वर्षा-शरद्-हेमन्तभेदात्। -- अ.हृ.सू.३.१

अयनम् -- द्विविधम् -- उत्तर-दक्षिण-भेदात् -- अ.हृ.सू.३.२,४

बलम् -- त्रिविधम् -- अग्र्य-मध्य-अल्पभेदात्। -- अ.हृ.सू.३.७

वेगा: -- त्रयोदशविधा: -- वात-विण्-मूत्र-क्षव-तृट-क्षुन्-निद्रा-कास-श्रमश्वास-जृम्भा-अश्रु-च्छर्दि-रेतोभेदात्। -- अ.हृ.सू.४.१

जलम् -- द्विविधम् -- गाङ्ग-सामुद्र-भेदात्। -- अ.हृ.सू.५.३

जलम् -- त्रिविधम् -- शीत-उष्ण-क्वथितशीतभेदात्। -- अ.हृ.सू.५.१५-१८

मद्यम् -- द्विविधम् -- नवजीर्णभेदात्। -- अ.हृ.सू.५.६५

मूत्रम् -- अष्टविधम् -- गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवभेदात् -- अ.हृ.सू.५.८२

मांसम् -- अष्टविधम् -- मृग-विष्किर-प्रतुद-बिलेशय-प्रसह-महामृग-जलचर-मत्स्यभेदात् -- अ.हृ.सू.६.५४

आम: -- त्रिविध: -- अल्पमात्र-मध्यमात्र-प्रभूतमात्रभेदात्। -- अ.हृ.सू.८.२१

अपतर्पणम् - -- त्रिविधम् -- लङ्घन-लङ्घनपाचन-शोधनभेदात् -- अ.हृ.सू.८.२१,२२

अजीर्णम् -- त्रिविधम् -- आम-विष्टब्ध-विदग्धभेदात् -- अ.हृ.सू.८.२५,२६

अपथ्याशनम् -- त्रिविधम् -- समशन-अध्यशन-विषमाशनभेदात् -- अ.हृ.सू.८.३५

भूतम् -- पञ्चविधम् -- पृथ्वी-जल-तेजो-वायु-आकाशभेदात् -- अ.हृ.सू.९.१

भौतिकद्रव्यम् -- पञ्चविधम् -- पार्थिव-आप्य-तैजस-वायव्य-नाभसभेदात् -- अ.हृ.सू.९.२

रस: -- द्विविध: -- रस-अनुरसभेदात् -- अ.हृ.सू.९.३

भौतिकद्रव्यम् -- द्विविधम् -- ऊर्ध्वग-अधोगभेदात् -- अ.हृ.सू.९.११

वीर्यम् -- अष्टविधम् -- गुरु-स्निग्ध-शीत-मृदु-लघु-रूक्ष-उष्ण-तीक्ष्णभेदात् -- अ.हृ.सू.९.१२,१३

वीर्यम् -- द्विविधम् -- उष्ण-शीतभेदात् -- अ.हृ.सू.९.१७

जगत् -- द्विविधम् -- व्यक्त-अव्यक्तभेदात् -- अ.हृ.सू.९.१७

विपाक: -- त्रिविध: -- स्वादु-अम्ल-लवणभेदात् -- अ.हृ.सू.९.२१

रससंयोग: -- सप्तपञ्चाशद्विध: -- रसद्वयसंयोग-रसत्रयसंयोग-रसचतुष्टयसंयोग-रसपञ्चकसंयोग-रसषट्कसंयोगभेदात् -- अ.हृ.सू.१०.३९

रसद्वयसंयोग: -- पञ्चदशविध: -- मधुराम्ल१-मधुरलवण२-मधुरतिक्त३-मधुरकटु४-मधुरकषाय५-अम्ललवण६-अम्लतिक्त७-अम्लकटु८-अम्लकषाय९-लवणतिक्त१०-लवणकटु११-लवणकषाय१२-तिक्तकटु१३-तिक्तकषाय१४-कटुकषाय१५- संयोगभेदात्। -- अ.हृ.सू.१०.३९

रसत्रयसंयोग: -- - विंशतिविध: -- मधुराम्ललवण१-मधुराम्लतिक्त२-मधुराम्लकटु३-मधुराम्लकषाय४-मधुरलवणतिक्त५-मधुरलवणकटु६-मधुरलवणकषाय७-मधुरतिक्तकटु८-मधुरतिक्तकषाय९-मधुरकटुकषाय१०- अम्ललवणतिक्त११-अम्ललवणकटु१२-अम्ललवणकषाय१३ -अम्लतिक्तकटु१४ -अम्लतिक्तकषाय१५-अम्लकटुकषाय१६-लवणतिक्तकटु१७ -लवणतिक्तकषाय१८-लवणकटुकषाय१९-तिक्तकटुकषाय२०-संयोगभेदात्। -- अ.हृ.सू.१०.३९

रसचतुष्टयसंयोग: -- पञ्चदशविध: -- मधुराम्ललवणतिक्त१- मधुराम्ललवणकटु२- मधुराम्ललवणकषाय३-मधुराम्लतिक्तकटु४- मधुराम्लतिक्तकषाय५-मधुराम्लकटुकषाय६- मधुरलवणतिक्तकटु७- मधुरलवणतिक्तकषाय८- मधुरलवणकटुकषाय९- मधुरतिक्तकटुकषाय१०-अम्ललवणतिक्तकटु११-अम्ललवणतिक्तकषाय१२-अम्ललवणकटुकषाय१३-अम्लतिक्तकटुकषाय१४-लवणातिक्तकटुकषाय१५- संयोगभेदात्। -- अ.हृ.सू.१०.३९

रसपञ्चकसंयोग: -- षड्विध: -- मधुरलवणतिक्तकटुकषाय१- मधुराम्लतिक्तकटुकषाय२- मधुराम्ललवणकटुकषाय३- मधुराम्ललवणतिक्तकषाय४- मधुराम्ललवणतिक्तकटु५-अम्ललवणतिक्तकटुकषाय६-संयोगभेदात् -- अ.हृ.सू.१०.३९

रसषट्कसंयोग: -- एकविध: -- मधुराम्ललवणतिक्तकटुकषायसंयोग: -- अ.हृ.सू.१०.३९

रसकल्पना -- त्रिषष्टिधा -- पृथग्रस-रससंयोगभेदात् -- अ.हृ.सू.१०.३९


अध्याया: ११-२०   अध्याया: २१-३०   पाठक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=अध्याया:_१-_१०&oldid=6287" इत्यस्माद् प्रतिप्राप्तम्