अन्वेषणपरिणामाः

  • तिले कषायकटुतिक्तमधुराः; यदि हि इमे रसाः समया मात्रया समवेताः स्युः ततः तिलः अपि पित्तश्लेष्महरः त्रिदोषहरः वा स्यात्, पित्तकफकरः तु अयं; तेन अत्र रसानां...
    १३ KB (६२१ शब्दाः) - २०:०३, २९ नवेम्बर् २०२२
  • ।। ४ ।। पित्तश्लेष्महरं भव्यम् इत्यादि चतूरसस् तिलः यद् उक्तं स्निग्धोष्णमधुरस् तिक्तः कषायः कटुकस् तिलः पञ्चरसं त्व् आमलकं हरीतकी च शिवा पञ्चरसा इत्यादिवचनात्...
    ४७५ KB (१७,६१६ शब्दाः) - १३:५३, २३ फेब्रवरी २००८
  • ग्राम्याहारादि दूषणत्वेन निर्दिशन्नाह सर्वे इत्यादि ।। ७ ।। तिलस्तु अचूर्णितस् तिलः पललं तिलचूर्णम् ।। ८ ।। अतोनिमित्तमिति ग्राम्याहारादिकारणकम् ।। ९ ।। शुक्रं...
    २७२ KB (१०,२७४ शब्दाः) - १४:१०, २३ फेब्रवरी २००८
  • अपि समर्थम् । (शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४९/१०१) एकः च तिलः तैलदाने समर्थः तत्समुदायः च खारी अपि समर्था । (शिसू-५.४; अकि-१,३०.१-३२.११;...
    २२५ KB (१८,७७५ शब्दाः) - ०६:२९, १५ मार्च् २००८
  • कोद्रवः कोदो गोधूमः गेहूँ चणकः चना चणकचूर्णम् वेसन चूर्णम् आँटा तण्डुलः चावल तिलः तिल द्विदलम् दाल धान्यम् धान प्रियंगुः बाजरा मसूरः मसूर माषः उड़द मिश्रचूर्णम्...
    ६६ KB (१३ शब्दाः) - १२:२९, १० मे २०१८
"https://sa.wikibooks.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्